________________
२०८
जिनेंद्र प्रक्रियाय
युज्वः | युज्म । युनक्षि | युक्थः । शुक्थ । युनक्ति । युक्तः । युति ।
७२९ || ग्युङनेपा । ११२ । ७३ । गिर्वादुत्पूर्वाच्च युजेरयज्ञपात्रे दो भवति । प्रयुजे । प्रयुञ्ज्वहे । प्रयुञ्जमहे । इत्यादि । उ । उज्ञहे । उडुमहे । इत्यादि । नियमार्थमुद् ग्रहणं | हलंतेषूद एवं नान्यस्माद् !तेन-निर्युनज्मि । इत्यादि । डि हल्यान्यः | सुसियन जिति रिप से पूर्वस्य गिि रिति वर्तमाने
७३० ॥ दः । ५ । ३ । ११० । धोर्दकारांतस्य पदस्य रिर्वा भवति सिथि धरत पक्षे द एव । अरुणंध | अरुष्व । अरु न्भः | अरुणः । अरुणत् वा । अरुन्द्धं । अरुन्दूध | अरुणत | अरुन्द्र्धां । अरुंधन् । अरुधि । अरुदूवहि । अरुमहि । अरुदूधाः । अधा । अरु ! अरुद्ध | अरुंघातां । अरुधत । अभुंजि । अभुञ्ज्यहि अमुमहि । अभुङथाः | अमुंजाथां | अभुजध्वं । अभुङ्क्त । अभुंजातां । भर्भुजत । अयुनजे | अयुज्य | अयुज्म । अयुन । अयुंक्त । अयुंक्त । अयुनक्के अयुंक्तां, अयुंजन् । अयंजि । अयुंज्जहि । अर्युज्महि | अयुक्थाः ĺ अयुंजायां । अयुग्ध्वं । अयुक्त । अयुंजातां । अयुंजत ॥ लिङिसंध्यां । संध्याम | संध्याव । इत्यादि । संघीय | रुहि । धीमहि । | इत्यादि । भुंजीय | भुंजीवहि । भुंजीमहि । इत्यादि । युंज्यां । युंजयाव । यंस्याम | युंजय | यूजीवहि । युंजीमहि । इत्यादि । कोटि । हणधानि । रुणवावरुणधास | रुंद्धि | रुद्रात् वाः । रुद्धं । रुद्ध । । रुणडु । रुद्धात् या । रुद्धां । रुषंतु । रुपधै । रुणधावहै । रुणधामहै | संत्स्व | रुंभाधां | रुंद्ध | रुद्धां | स्वातां । रुतां । मुनजै | भुनजा
.