________________
तनादिः । घहै । भुनजामहै । अॅक्व । भुंजाथां । भुंग्वं । मुक्तां । मुंजाता । भुंजतां । युनजानि । युनजाव । युनजाम । युन्धि, युक्तात् वा | युक्त ! युक्त । धनत युंक्तान बा । युनां । युंजतु । युनजे । युन जावह । युनजामहे । युव । युंजाधा । युग्ध | युक्तां ! युजातां । युंजतां 1 इति रुधादिः ।।
तनुन्न् विस्तारे । अकारोकाराविती ।
७३१ ॥ कुस्तनादेः । २ । १३९३ । जस्तनादिभ्यश्च कतीर गे परत: उर्विकरणो भवति । शपोऽपवादः । तस्य पिस्वप नापित्सु । वकारमकारादौ "वा म्योः खं" इति उकारस्य रखें । तनोमि । तन्वः । तनुवः । तन्मः । तनुमः । तनोषि । तनुथः । तनुथ । तनाति । तनुतः । तन्वति । तन्वे । तन्वह । तनुचहे । सन्महे । तनुमहे । तनुषे । तन्वाथे । तनुध्वे । तनुतं । तन्वाते । तन्वते । मनुङ् बोधने । डकारोकारक्तिौ । मन्थे । मन्वहे । मनुवहे । मन्महे । मनुमहे । इत्यादि । डुक्कञ् करणं अकारडुनदाविती । लादेश उत्व एपि च कृत "कुर्यि च" इति वर्तमान----
७३२ ।। गेऽत्तः ङित्युत् । ।।४।१०७ । गे डिति परतः करीतेरुकारांतस्यात उकारादेशी भवति । तकारात्पुनरए न भवति । "वा म्वोः खं' इति वतमाने
७३३ ।। कुर्यि च।४।४ । १०६ । करोतेः परस्य उतः खं नित्यं भवति यकारादौ म्बोश्च परतः । करोमि । कुर्वः । कुर्मः । करोषि । कुरुथः । कुरुथ। करोति । कुरुतः । कुर्वति । कुर्वे । कुर्वहे । कुर्महे । कुरुषे । कुथि । कुरुध्धे । कुरते । कुर्वाते । कुर्वते। लडि-सम्-पूर्वः । समतनवं । समतम्घ । समतनुव । समतन्म । समतनुम । समतमोः । समतनुतं । समतनुत । समतनोतु । सम