________________
जैनेंद्रप्रक्रियायां
तनुतां । समतन्वन् । समतन्धि । समतन्वहि | समतनुषीह । समतन्महि । समतनुमहि । समतनुथाः । समतन्वायो । समतनुध्वं । समतनुतं । समतन्यातां । समतन्त्रत ॥ अमन्वि । अमन्वहि । अमनुबहि । इत्यादि । सम्पूर्वः 1
७४ । संपर्युपाद : सुद भूषे । ४ । ३ । १२९ । सम् परि उप इत्येतेभ्यः परस्य कृतः सुडागमो भवति भूषे भूषायामर्थे । गे|ः कार्यस्यांतरंगत्यात मुटि कृते पश्चादडागमः । समस्कु खं ! समस्दर्य । समस्कुम । समस्कुरोः । समस्कुवतं । समस्कुरुत । साबकोत् । मारुतः । महर्नन । सक ि। समस्कुर्वहि । समस्कुर्महि । समस्कुरुथाः । समकुर्वाधा । समस्कुरुवं । समस्कुरुत। समस्कुर्वासां । समस्कुर्वत । लिखि- तनुयां । तनुयाव । तनुयाम | इत्यादि । तन्वीय । तन्वीहि । सन्वीमहि । इत्यादि । मन्वय । मन्त्रीवहिं । मन्चीमहि । इत्यादि । वुर्यां । कुर्याव ।कुर्याम । इत्यादि। कुर्वीय । कुर्तीवहि । कुर्वीमहि । इत्यादि । लोदि-वितनवानि । वि. तनवाव । वितनधाम | वितनु, वितनुतात वा । वितनुतं । धितनुत । विरागांत, बितनुतात् वा । वितनुतां । वितन्वंतु । वितन। वितत्वावहै । वितनवामहै । इत्यादि । मनवे । मनवावहे । ममनामहै । राति नि । कारसाम । कुरु, कुरुतात् बा । कुरुतं । कुरुत । करोतु, कुरुतात् वा | कुरुतां । कुर्वत । करवै। करवावहै । करवामहै । कुमाय । कुत्रा पाई । कुरुम्य । कुला ! कुर्वान ! कटे । हाते तनादिः ।
चुकीन् द्रव्याचनमये । डुबावितौ 1 लड़ादयः । ७३५
ना । २।। ९५। इक्रीन रन्येवमादिभ्यः कर्तरि में श्रेत्ययं विकरणो भवति । सकारायांर्थ: ।