________________
१८८
जैनेंद्र प्रक्रियायां
तत्र विवक्षातः कतीरे लकारस्तस्य कृत्वात् मृत्संज्ञायां स्वादिः प्राप्तः । चल देरिडिति इट् गागयोरित्यषु च । एवमेतेषु विधिषु प्राप्तेषु अनवकाशयात् ।
६४७ ॥ हो । ४६४
विशेषकाननुबंधानुत्सृज्य सामान्यस्य उकारमात्रस्य स्थाने वक्ष्यमाणा आदेशा भवति । इत्यधिकृत्य -
६४८ ॥ मिन्त्रस्मस सिन्थस्थतिए तसझीवहिमहि यासायास । २ । ४ । ६५ । मित्र वस् मस् सिप स ध तिप् तस शि इट् वहि महि, धास आधां ध्वं त आतां शड़ इयेते आदेशा भवति । इत्यनियमेन मिड प्रसंगे नियमः क्रियते ।
,
६४९ || कैदितो दः । १ । २ । ६ । डकारेत एकारेतश्च श्रोः परस्य लकारस्य स्थाने द एवं भवति ।
६५० ॥ ङौ । १ । २ । ७ । भावे कर्मणि च द एव भवति । एवं प्रकुलर्धनियम कृते मिडामनियमात् पुनरस्य विशेषेण प्राप्ताविदमुच्यते ।
। १ । ८९ । यत्र मं च दश्च प्राप्नोति तत्र
६५१ ।। मं । १
I
ममेव भवति । किं मं ६५२ ।। लो मं ॥ १ । २ । १७७ । लस्य स्थान विधीयमाना आदेशा मसंज्ञका भवंति । लो मं, इङानं दः इति चानुवर्तमाने६५३ || मिङत्रिशोऽस्मद्यमदन्याः | १|२| १७९ । मसंज्ञकस्य दसंज्ञकस्य च मिडस्त्रीणि त्रीणि वचनानि यथासंख्यं अस्मद् युष्मद् अन्य इत्येवं संज्ञकानि भवंति । मिप बस मस इत्य
9