________________
7
मिङधिकारः ।
स्मद् । सिप स थ इति युति दि खल्वपि इट् हि महिइत्यस्मद् । थासु आधां ध्वं इति युष्मद् । त आतां शङ् इत्यन्यः ।
१८९
६५४ ॥ एको द्विदुचैकशः । १ । २ । १८३ | तेषां अस्मद्युष्मदस्य संज्ञकानां त्रिकाणां मैक एको द्विदुरित्येयं संज्ञो भवति । मिचित्येकः । वसिति द्विः । मसिति बहुः । एवं शेषाणामपि योज्यं । तेषां संकरेण प्राप्तौ सत्यां नियमः क्रियते ।
६५५ || साधने स्वार्थे । १ । २ । १८० | तेस्मदादयः एकादयश्च स्वार्थे साधने भवंति । अस्मत्पदस्वार्थे साधने अस्मत्त्रिकं भवति । युष्मत्पदस्यार्थ साधने युष्मत्त्रिकं भवति । आभ्यामन्यस्य पदस्यार्थे साधन अन्यत्रिकं भवति । तथा एकत्व - विशिष्टऽर्थे साधने एको मिए भवति । एवमितरत्रापि बोज्यं । पकारा इत्संज्ञा गे पीति विशेषणार्थः । यन्ये तदादि गुरिति पूर्वस्य गुसंज्ञा ।
६५६ ॥ मिशिद गः । २ । ४ । ९४ । घोर्विहितो यो मिङ शिच्च स गसंज्ञो भवति । इति परस्य संज्ञा । गामयेोरिन्ये प्राप्तः " नेटः " इति वर्तमान- सुभ्योऽथस्य मिढीति प्रतिविद्धः । गे यगिति वर्तमान
६५७ ॥ कर्तरि शप | २ । १ । ८१ । कर्तृवाचिनि गे परतो धोः परतः शवित्ययं त्यो भवति ।
६५८ ।। ईप्रकेत्यासन्नः माकपरयोः । १ । १ । ६९ । वर्थी यत्र निर्दिश्यते तत्र पूर्वस्यासन्नस्य कार्यं भवति । कार्यो मत्र निर्दिश्यते तत्र परस्यासन्नस्य कार्य भवति । इति पूर्वपरयोः स्थाने