________________
मिङधिकारः।
मतते । इत्युक्तार्थत्वात् सत्ताशब्दस्य निवृत्तिः । लोके प्रयोगार्हत्वाद असत्यामिसंझायामूफारस्यावस्थानं ।
६४३ ॥ भूवादयो धुः।१।२।१ । भू इत्येवमादयो का इत्येवंप्रकाराः पाटतोऽर्थतश्च परिच्छिन्नात्मनो धुसंज्ञका भवति ॥ इति घुसंज्ञा । यदप्येवं क्रियावचनस्य धुत्वं सत्ता च द्रव्यभोः परिस्पदरूप में भवति ! Aण प्रसिद्धक्रियावाचिषु पञ्चत्यादिबिबात्रापि कालत्रयाभिव्यक्तिदर्शनं । वृक्षादिनामशब्देष्वनुपलभ्यमानं क्रियारूपं बुदद्युत्पत्तिनिमित्त भवतीति धुत्राच्या सती सत्ता क्रियाव्यपदेशमहत्यविरोधः । धोस्त्यः परः" इत्यनुवृत्तौ त्रिषु कालेषु त्रिषु साधनेषु च यथासंभवं तन्यादिषु प्राप्तेषु वक्तुर्विवक्षापूर्विका शब्दप्रवृत्तिः साध्यानुरूपसाधनोपादानस्य साध्यत्वात् लोकवदिति भवामीत्यादिकस्य निष्पादने ये एक योग्यास्त्यास्त एयोपादीयंत, वर्तमान काल विवक्षित लडित्यधिकृत्य---
६४४ । सति । २।२। ११५ । सति वर्तमानकाल या क्रिया तवाचकादू धोः परो लट् भवति । स च वर्तमानकालो द्विविधः । परमार्थरूपो व्यवहाररूपश्चेति । तत्र अणोरण्यंतरव्यतिक्रमणसमयविभागरूपः परमार्थरूपः । आरभात् प्रभृत्या उपरमाद् व्यवहाररूपः । टकारः "टिइंटेरेः" इति विशेषणार्थः । अकारो "विदो लटो वा' इति विशेषणार्थः । कृत् कर्तरीत्यनुवर्तमान
६४५ ।। लः कर्माणि च भावे च धेः ।२।४।१७। सकर्मकेभ्यो धुभ्यः कर्मणि कर्तरि च लकारा भवति, विसवकम्यो भावे व कर्तरि च लकारा भवति । को धिः ।।
६४६ ।। अकर्मको धिः ।।२।३ । अविधमानकर्मकोऽविवक्षितकर्मको वा यो धुः स घिसंज्ञको भवति ।