________________
समादि स्यांताः |
२५५
"
श्रमयति रोगं । निशमयति लोकान् । अशमि । अशामि । भदरों इति किं ? निशाम्यति । शमो दर्शे इत्येकं । णौ कभ्युद्ध: प्रोऽशास्वक्ख्यदितः इत्यत्र अशास्त्रक्ख्युदितः, इति निषेधवचनात् प्रो न भवति । शास् अनुशिष्टौ । अनुशासयति । अन्वशशात् । माल मुख्ये । मालयति । अमभाळत् । गायक प्रतिष्ठालिप्सामंथेषु । गा थयति । अजगात | डुयाच्ञ् चतिञ् चदिञ् पाचने । याचयति । अथवाचत् । सिक त्रिक कि कि शकि कि ककि स्वकिरू कि ढोकर लोक व्यस्कै कै मकै तिकै टिके टिकू राम आम गतौ । सेकयति । व्यसिसेकत् । श्रिकयति । अशिश्रिकत् दौकयति । अढौकस । ष्ठा गतिनिवृत्तौ । सत्वं । प्रस्थापयति । जिप्रेरि:, इति वर्तमाने
८९८ || | तिष्ठतेः | ५ | २ | १३२ । स्थाइत्येतस्य कच् परे णौ परतः उद्धः इकारो भवति । चस्योवित्ति वर्तमाने
८९९ ।। नरः खपि । ३ । २ । १८१ । चस्य शर उप् मवाति खयि परतः । हलोऽनादेवपवादः । प्रातिष्ठपत् । इत्यादि सर्व मूह || इति सनंतयत यत्रंत णिजंताभ्यश्चतसृभ्यः प्रकृतिभ्यः लकाराः प्रदर्शिताः । तेभ्य एव पराः निर्दिश्यंते । बुभूषति कश्वित् तमन्यः प्रयुक्ते इति सन्नताद्धेतुमति णिचि अत इत्यखे धुवे च सति पूर्ववलढादयः । बुभूषयामि । इत्यादि । नुभूषये । इत्यादि । अबुभूषयं । अबु भूषये इत्यादि । बुभूषयेय । इत्यादि । बुभूषयाणि । बुभूषये । इत्यादि । व्यंतस्य सकर्मकत्वासू भावे नोदाहरणानि । कर्मणि- बुभूष्ये । इत्यादि । कर्मकर्तरि - दक्षिणीत्यादिना ष्यंतत्वात् य नास्ति शप् भवत्येव । बुभूषये । अबुभूष्ये । अबुभूषये । बुभूष्येय । बुभूषयेय । बुभूष्यै । बुभूषयै । कर्तरि - बुभूष्यासं । बुभूषयिषीय । कर्मणोः - बुभूषिषीय ।