________________
२५४
जैनेंदप्रक्रियायो
यामि । अयूयुजं । अर्श्वयामि । आर्चिचं वारयामि । श्रीवरमिस्थादि योग्यं ॥ घटादीनां तु विशेषः । गोहेरुदुङ:, इति "दोषो णाविति चाधिकृत्य |
८९५ ॥ न्य
पस्खत्कम्चम्यमः प्रोऽम्झयोस्तु दीर्घा । ४ । ॐ । ९० । परि अप पूर्वस्खदिवर्जितानां घटादीनां कगे बनु जनी जास् क्रसू राज इत्येतेषां कामेच मिअमिवर्जितानाममंतानां गूनामुकः प्रो भवति णौ परतः अम्जि परे तु णो दीर्वा भवति । घटै चेष्टायां । घटयामि । अर्घाट | अघाटि । व्यधैय् चलभीत्योः | brain | अव्यथि । अध्यायि । कगे इति सौत्रो धातुः । कगयति । अकगि । अकागि । बनु याचने । बनयति । अवने । अवानि । जनी प्रादुर्भाषेि जनयति । अजनि । भजानि । जृष्यृ वयोहानी । जर| यति । अजार । अजारि । ष्णस् नीरसने । स्वस्यति । असि । अनासि । नस् हारणदीप्स्याः । क्नसयति । अक्नति । अक्कासि । रंजौञ् रागे ॥ हलुङः, इति श्रान्नखमिति रंजेरिति चाधिकस
I
८९६ ॥ न मृगरम : ४ । ४ । २७ । रंजे रुढो नकारस्य खं भवति णौ परतो मृगाणां क्रीडायामर्थे । रजयति भृगान् व्याधः । अरजि । अराजि । गम्लृ गतौ । गमयति । अगमि । भगामि । शमुदमु उपशमने । दमयति । अदमि । अदामि । अपर्यपरखदादेः रिति किं । स्वदेषु खनने । परिस्वादयति । अपस्वादयति । पर्यएखादि । अपास्खादि कम कांती । कमृतेर्णिीयाति पिङ् । कामयते । चमु अदने । आचामयति । भ्रभु रोगे । आमयति ।
८९७ ॥ श्रमोऽदर्शे । ४ । ४ । ८१ । शमोऽदर्शेऽर्थे वर्तमानस्वोकः शस्य प्रो भवति णौ परतः अत्रि परे तु वा दीर्भवति ।