________________
स्यतिषु णिताः।
साभाधयिष्यत् । अभापयिष्यत। -अभाविष्यत । अभावयिष्यत । इत्याधुग्नेयं । एधयामि । ऐदिधं । पाचयामि । अपीपचं । नंदयामि। अननंद | प्रध्वंसयामि । प्रादध्वंस । होलीभीत्यादिना माथिति वर्तमाने
८९१ ।। शाच्छासाहव्यापी युक् । ५।३।४३॥ शा प्रभृतीनां णौ परतो युगागमो भवति । संन्याययामि । समविध्ययं । हावयामि, अजुहवं ।
८९२ ॥ हीळीरीक्नूय्यर्तिक्ष्माय्यातां पुग्णावे । ५।२।४२ ही प्रभृतीनां णौ परतः पुगागमो भवति । हापयामि अजीह । श्रद्धार्पयामि । श्रददीधप । आदयामि । आदीदं । अतिशाययामि । अत्यशीशयं । वाचयामि । अवीवचं । देवयामि । भदीदिवं । सावयामि । असूषवं । सन्नायामि । समनीनह। साश्यामि असूषवं । भाशयामि । आशीशं ।
८१३॥चिस्फुरो । ४ । ३ । ५५ । चि स्फुर इत्येतयोरेचो णाचात्वं वा भवति । ततः पुक् । निश्चापयामि । निश्चाययामि । निरचीचयं । तोदयामि । अतूतुदं , मारयामि । अमीमरं । मोचमामि । अमूमुचं। रोधयामि । अरुरुधं । भाजयामि । अबूभुजं । प्रयोजयामि । प्रायूयुजं । वितानयामि । व्यतीतन । मानयामि । अमीमनं । कारयामि । अचाकरं । णाविति वर्तमाने ।
८९४ ॥ क्रीजेः । ४।३।५३ । की इब् जि इत्येतेपामेची णावात्वं भवति । ततः पुक् । क्रापयामि । अचीवपं । वारयामि । अवीवरं । अनुप्रायामि | अन्धजीपहं। चोरयामि । अचूचुरं । छादयामि । अचीच्छदं । लक्षयामि | अललक्षं । योन