________________
२५६
जैनेंद्रशकियायां
1
I
बुभूषत्रिय । बुभूषयांचकार । को - बुभूषयांचके । बुभूषयां बभूवे "णिकमश्रितोः कर्तरि काजिति कांचे द्वित्वं । बुभूषि अ अमिति स्थिते - " चस्यैके" इति चस्य वुवु इति द्वित्वं । हलोsनांदेरिति उबादि । अनुभूत्रम् । "चस्यैके" इति चस्य द्विस्याभावे अबुभूषं । अनुवभूषे ॥ -- अनुभूषि | अनुभूषिषि अनुभूपयिष्ट । कर्मकर्तरि लिट् नास्ति । भूयता । भूविताह बुभूषिता । बुभूषति । बुभूषयिष्यामि । भूषयिष्ये । - बुभूविष्ये । बुभूषविष्ये । अनुभूयिष्यं । अभूषयिष्यं । - अनु भूषिष्ये | अनुभूषये ॥ इत्यादि ॥ बभूवते कश्वित्तमन्यः प्रयुक्क्ते तस्मिन् यतात् णिचि धुत्वे लडादयः । बोभूययामि । बोभूयये । भूययं । अवभूय । बोभूययेयं बोभूययय 1 बभूषयानि । बोभूययै ॥ इत्यादि समंतणिजंतन तुल्यं ॥ बोभवीति काबि तमन्यः प्रयुक्तं इति यवंताणिचि - बोभवयामि । बोभमये । इत्यादि । अबोभवयं । अबोभवये । बोभवयेयं । बोभवयेय । बोभवयानि । बोभवयै । इत्यादि ॥ भावयति कश्चित्तमन्यः प्रयुङ्क्ते इति निजतात् णिचि - पूर्वस्य णः खं । भावयामि । भावये । इत्यादि । भवभवं । अवभवे । एधयामि ऐदिधं । पाचयामि । अपीपचं ॥ इत्यादि । सन्तात् सन्नास्ति । "न सनः " इति निषेधात् । बोभूयितुमिच्छतीति यतात्सनि वलादेरिडिताटि अतः खे द्वित्वे च सति " प्राग्वत् समः" इति दः । बुबोभूयिषे । द्वित्वाभावे - बोभूविषे । की-बोभूयिष्यते । अनुबोभूयिष्यं । अचोभूयिषे । - अबोभूयिष्यत । भन्वचोभूयिष्ये । बोभूथिषेयं । कौ - बोभूमिष्येत । अनुबाभूयिष्येय । बोभूयिषै । बोभूयिष्यतां । अनुबो भूयिष्ये ॥ इत्यादि पूर्ववदुनेयं ॥ नोभवितुमिच्छतीति यहुबंतात् सनि- बुबो
I