________________
--
-.
..
-
. . . .
-
जैनेंदमानिया
हाविष्यमाणं । होष्यमाणं,। हास्यमानः । बौ-हायिष्यमाण । हास्यमानं वा । श्रद्धास्मन् , श्रद्धास्यमानः । डौ-श्रद्धायिष्यमाणं, श्रद्धास्पमानं वा। अस्यन् । अस्थत । अस्यती, अत्स्यती वा । इत्यादि नेयं।
९२६ ॥ लिट: कसुकानौ ।२।२।१०३ धोः परस्य लिट: स्थाने कसु कानावादशौ भवतः । कसुर्मसंज्ञः । कानो दसंज्ञः । उकारः डांगत्कार्यार्थः । ककारः कित्कार्यार्थः । कसौ दे नियमादू इद् प्राप्तः ।
९६७ ।। कस्यैकाच्यसः।५।१।१११। आकारांतात् एका घस एव कसाविट् भवति नान्यत्र । इति नियमानिषिद्धः । ततः खादयः । बभूवान् । बभूवांसौ, बभूवांसः । इत्यादि । शसादाबजादो
९२८ ॥ बसोस्योश ||१३| गोर्भस्यावयचो यो यस् तस्य च यो वकारस्तस्य उशादेशो भवति । इत्युकारः । बभूवुः । बभूवुषा । बभूवया । बभूवद्भिरित्यादि । बभूदुषी । इत्यादि । काने व्यतिबभूवानः । इत्यादि । डौ-बभूवानं देवदत्तेन । बभूवान इत्यादि । "हल्मध्ये लिख्यतः" इत्येत्वचखे । ततः एकाच्त्व दिद । पेचिवान्, 'पचिवत्, पेचुषी । पंचानः । ननंद्वान्, ननंद्वत्, नंनदुषी । संविविवान्, सविविवत्, सविव्युषी । इत्यादि । जुवान्, जुड़वत्, जुडबुषी । व्यतिजुडवानः । जुद्धवांचकृवान् । जुहुवाचकवत् , जुहुवांचनुषी । व्यतिजुहु चक्राणः । " इटि चारख" इत्याखं । अभिदधिवान्, अभिदधिवत्, अधिदधुषी । अभिदधानः । जक्षिवान्, जक्षिवत्, जक्षुषी। व्यतिजक्षाणः । दौजक्षाणं देवदत्तेन । जक्षाणः । धस्लादशाभात्र-द्विस्व दौखे कृतेएकाग्वादिद् । आदिवान् , आदिवत, आदुषी | व्यत्यादानः । आदानं देवेन | आदानः ।। कृतयणीको दित्व दीत्वे च पूर्ववदिद।