________________
शत्रादयः । नंदत् । नंदती । ध्वंसमानः । समानं । ध्वंसमाना । व्ययन् । व्ययत् । व्ययंती । इत्यादि । "नथाद्, इति नुमो निषेधः । जुहम् । जुहतौ । " या नपः,, इति थे का नुम् । जुसत् । जुद्धती । जुवति, जहति कुलानि । जुद्धती, जुबत्यो । उजिहानः । दधत् । अभिदधानः । अदन् । अदत् । अदती । भा दीप्तौ-भान्, भाद् । "शीम्बोराद, इति वा नुम् । भौती । भाती । व्यत्यदानः । व्यत्यदानं । व्यत्यदाना । शयानः । शयानं । शयाना । ब्रुवन्, अवत्, शुवती । ब्रुवाणः, ब्रुवाण, अवाणा । दीव्यन् , दीव्यत्, दीव्यती । " शप्श्याद्, इति नित्यं नुम् । व्यतिदीध्यानः ।। प्रसूयमानः ३ । नान् ३ । नामागः २ : सुन्वन् । जुबानः - Anger: ! जिन् । चिन्वानः । तुदन्. तुदमानः ३ । नियमाणः । मुंचन् । मुंचमानः । रुधन् । रुंधानःमुंजानः । प्रयुजन्, प्रयुंजानः । तन्वन्, तन्वानः । मन्वानः । कुर्वन् , कुर्वाणः । क्रीणान्, कोणान: । वृणानः । गृहन् , गृहानः। चोरयन् । छादयमानः । लक्षयन्, लक्षयमाणः। योजयन् , योजन् । अर्चयन् । अर्चयमानः । वारयन् , वारयमाणः । इत्यादि नेयं । भावे भूयमानं देवदत्तेनेत्यादि । सर्वत्रैकवचनांतं नपुंसकलिंगमेव भवति । एध्यमानमस्माभिः । शय्यमानं युवाभ्यामित्यादि ।। कर्मणि-अभिभूयमानो भानू राहुणा । अभिभूयमानं कर्म ध्यानेन । अभिभूयमाना बुद्धिः कर्मणा । इत्यादि त्रिलिंग ॥ कर्मकतरि-अनुभूयमानः स्वयमेव । इत्यादि । लटि च-भविष्यन् , भविष्यत् , भविष्यती, भविष्यंती वा । इत्यादि । व्यतिमविष्यमाणः । इत्यादि ।। को-भविष्यमाणं । इति । अभिभाविष्यमाणः, अभिभविष्यमाणो देवदत्तो गुरुदत्तेमेत्यादि । तथा-एघिध्यमाणः । पक्ष्यन् ३ । पक्ष्यमाणः ३ । नंदिष्यन् । इत्यादि । होष्यत् । व्यतिहोष्यमाणः । मै