________________
२६४
जैनेंद्रशक्रियायां--
तृणान्युदधृत्य शातयति उत्तणयति । वस्त्रेण समाच्छादयतिसंवस्त्रयति । वीणया उपगायति--उपवीणयति । तूलैरनुकृष्णातिअनुतूलयति । श्लोकैरुपस्तौति-उपश्लोकयति । सेनयाभियातिअभिषणयति । यर्मणा संनह्यति समयति । चूर्णैरवकिरति अवनसयति बा-अवचूर्णयति । पासाच्छिनत्ति-पासयति । अश्वेनातिकामणि- अश्वपति : इतिहास व ना रह न भव. ति । आख्यानमा चष्टे । इत्यादि सर्वत्र लकारेषु योज्यं ।।
इति सुबंतप्रकृतिकाः । अथ शत्रादयः कर्तृकर्मभावेषु कर्मकर्तरि च उदाहियते "लदो वानितौ,, शतृशानौ,, इति वर्तमाने
९२४ । सल्लटः । २।४ । १. सति काले यो लट् तस्य शतृशानौ वा भवतोऽनितो परतः । “लो म, इति मविषये शता । " इकानं दः,, इति दविषये शानः । शकारः शिकार्यार्थः ऋकारः उगित्कार्यार्थः । पूर्ववच्छबादि । भवदिति स्थितौ स्वादयः । शत्राचता वाच्यलिंगत्वात्रिष्वपि लिंगषु योज्याः । तत्र-पुसिभशन, भवंसौ, भवतः । इत्यादि । नपिन्मवत, भवती, भवति । इत्यादि । स्त्रियां-भवंती, भवस्यौ, भवत्यः । इत्यादि ॥ व्यतिभू शान इति स्थिते-पूर्ववच्छबादौ कृते--
९२५ ॥ आने मुक् ।५।१४१५६ । गोरकारांतादाने परसो मुगागमी भवति । उकारककारावितौ । व्यतिभत्रमानः । व्यतिभवमानौ । व्यतिभवमानाः । इत्यादि । व्यत्तिभवमान, व्यतिभव. माने, व्यत्तिभवमानानि । इत्यादि । व्यतिभवमाना, व्यतिभवमाने, व्यतिभवमानाः । इत्यादि | एधमानः, एधमानौ, · एधमानाः । पचन्। पचत् । पचंती । पचमानः । पचमानं । पचमाना। नदन् ।