________________
सुतप्रकृतिकाः ।
२६३
क्यक् भवति । कष्टायते । कक्षायते । पापं कर्तुमिच्छतीत्यर्थः । शब्द करोतीति विग्रहे
९२१ || शब्दादेः कृषि | २ | १ | २१ | शब्दादेरिबंतात् कृञ्यर्थे क्य भवति । शब्दायते । वैरायते । हस्तं निरस्यतीति विग्रहे
―
९२२ ।। निरस्येमेभ्यो णिङ् १२ । १ । २५ । अंगेभ्यः शरीरावयवत्राचिभ्यः श्वतेभ्यो निरसि क्रियायां णिङ् भवति | णिचोऽपवादः । हस्तयते । पादयते । सूत्रं करोतीति विमट्टे
९२३ ॥ मृदो ध्वर्थे णिच् बहुद्धं । २ । ९ । २८ । मृदो धूनामर्थे णिच् भवति बहुलं । णकारो "नौ,, इति सामान्यग्रहणार्थः । चकारस्तदविघातार्थः । सुप् । " णाविष्टवन्मृदः,, इत्यतिदेशात तुरिष्ठेमेयस्तु टे:,, इति टिखं । ततो लडादयः : सूत्रयति व्याकरणं । मंडयांत माणवकं । मिश्रीयत्योदनं । स्वच्छाते वस्त्रे | यति सूपं । व्रतयति पयः । कृतं गृह्णाति -- कृतयति । तूस्तानि विहति वितूस्तयति । केशान् विजटीकरोतीत्यर्थः । पार्थ विमोचयति विपाशयति । रूपं दर्शयति रूपयति । लोमान्यनुमाष्टिअनुलोमयति । अन्वलुलोमत् । पटुमा चष्टे - पटयति । अपटवीस् । वृक्षमाचक्षे - वृक्षयति । अववृक्षत् । मूलमाचक्षे-मूल्यति । अमुमूछत् । वहीञ् प्रापणे "तः, इति कः । "स्वादे:, इति साचो
यण इकू । "हो ठः, इति ढत्वं । "अधः, इति तकारस्य धकारः । • टुवं " हो ढि" इति ढखं । " द्रिखेऽण: " इति दीत्वं । ऊढमाचचक्षे णिचि टिखं । ऊढयति । लुङि कचि - द्वित्वं प्रति दखादेरसिद्धत्वात् ' अचः इति हि हि द्विलं । चकार्ये च । णिखं ।
1
" द्विस्त्रेऽचि इति स्थानिवद्भावात् सरित्वं । औजिदत् ।
"