________________
२६२
जैनेंद्रप्रक्रियायां
रोहितायते । कुमारीब-कुमारायते वृद्धा । तरुणीव-तरुणायते जीर्णा । रयते । यहो मदने । न : हयाति।
९९४ । सः खं वा । २ । १११३ । गौणादाचारार्थे क्या भवति । सकारस्यांते वर्तमानस्य र बा भवति। पयायते, पयस्यते ।
९१५ || अप्सरसः |२।१।१४ । अप्सरसः क्यह, सन्निधाने सकारस्य नित्यं खं भवति । अप्सरायते । ____९१६ ॥ भृशादश्चौ स्तः । २ || १६ । भृशादेः कर्तुः व्यर्थे वर्तमानात् क्या भवति । तत्सनियोगे सकारतकारांतस्य खं भवति । अभृशो भृशो भवति-भृशायत । शीघ्रायते । उन्मनस्-उन्मनायते । वह बेहायते । इत्यादि । पटदित्यता " द्विश्चानकाचाऽव्यक्तानुकरणाडाच,, इति डाच् । " म्रौ डाचि,, इति तकारस्य पररूपं ।
९१७ ॥ सालोहितादिभ्यः क्यम् । २।१।१७ डाजतेभ्यो लोहितादिभ्यश्च कर्तृवाचिभ्यः च्यर्थे क्या वा भवति ।
९९८ । क्यषो वा । १।२।१००। क्यपंताद् मंदा भवति । पटपटायति । पटपटायते। सिमसिमायते। सिमसिमायति । भलोहितो लोहितो भवति लोहिताति, लोहितायते । अचर्म चर्मचान् वा भवति- वर्मायति, धर्मायते इत्यादि।सुख मुंक्ते इति विगृह्य
९९९ ॥ सुखादे नीपः । ३ । १ । १८ । सुखादेरिबंतात् भुज्यर्थे क्यछ् भवति । क्यम् प्रकृतं क्यों न बाधते । सुखायते 1 दुःखायत । कष्टं चिकीर्षति इति विग्रहे
९२० ॥ कहकक्षकृच्छ्रमप्रगहनात पाये चिकीर्षों । २।१।२१ कष्टादेः पापेऽर्थे वर्तमानादीबंतात् चिकीर्षस्यर्षे