________________
सुबंतप्रकृतिकाः।
इत्यादि । सनि-बिवे-चातुरूप्यं । पुपुत्रीयप्रति । पुतित्रीयषति। पुत्रोयियिषति । पुत्रीयित्रिषति । णिचि-पुत्राययति । लुमि-कचि-- त्ररूप्यं । अपुपुत्रीयत् ! अपुतित्रीयत ! अपुत्रीययन ।
९०९ ॥ अचः । ४ । ३ । ३ | धोः सुब्धाश्च परस्यादेरनादेश्च एकाचो द्वे रूप भवतः । अशिश्वयिषति । अश्वीयियिषति । अधायिषिषति । इत्यादि नयं । प्रासादे इवाचरतीति विग्रहे
९.० ॥ गौणादीपश्चाचारे ।२।१।९। गौणादांबतादिवताचाझिम आचारऽर्थे वा क्यघू भवति । पूर्वबल्लूडादयः । प्रासदोयति कुड्यां । पर्यकीयति मंचके । अश्वीयति वृषभ । प्रत्यादि । पुत्रमिवाचरतीति पुत्रीयति छात्रभाचार्यः । तल्पीयति किसलयं । राजीयति संघकामित्यादि । अश्व इबाचरतीति विग्रह
९११ ॥ कर्तुः किः ।२।१ । १० । गौणादाचरणक्रियायाः कर्तुराचारेऽर्थे किम्भवति वा । स च सर्वोऽप्रयोगात् । पूर्ववदुत्वे सुबुप् । ततो लडादयः । अश्वति गर्दभः । गर्दभत्यश्वः । इसति वकः । इत्यादि । गल्भ इवाचरतीति विग्रहे
९१२ । गल्मलीबहोडाल्छिन् । २ । १।११। गल्भादिभ्यो गणेभ्यः कर्तृभ्यः आचारेऽर्थे किर्डिद् भवति । ढित्वादः । गल्भते । सीबते । होडते । इत्यादि । श्येनायते काकः । अश्वायते गर्दभः । एनीमाचरति एतायते । श्येनीव-इयेतायते ! राहिणीव . रोहितायते । श्येन इवाचरनीति विगृह्य
१३ ॥ क्यङ् च १२।१।१२। गौणादाचारक्रियायाः कर्तुराचारेऽर्थे क्या भवति । ककारः " नः क्ये,, इति विशेषणार्थः । अकारो दार्थः । पूर्ववहीत्यादि । श्येनायते काकः । अश्वायत गईभः। एनीवाचरति एतायते । श्यनांव-श्येतायते । रोहिणीव--