________________
जैनेंद्रप्रक्रियायां
अपुतत्रकाम्यत् । अपुत्रचकाम्यत् । अपुत्रकामम्यत | णावतो नाशादनक्रब इति निषेधात् सन्चद्भावो न भवति । तथा-पुत्रमिच्छत्यात्मन इति विग्रहे
९०४ ॥ क्यजीशमः । २ ।।।८। स्वस्य संबंधिन इबतादिच्छायामर्थे क्यज्वा स्यात् सा चेज्झिसंज्ञकान्मकारांताच्च न मवति। ककार: "नः क्ये,, इति विशेषणार्थः । चकारः सामान्यग्रहणाविघातार्थः । ई प्राध्मोः" "अस्य च्वौ इति चानुवर्तमाने
९.५ ।। क्यचि ।५।२ । १५६ । गोरवणांतस्य इकारा भवति क्याचि परतः । पुत्रीय इति स्थिते-पूर्ववडादयः । पुत्रीयति । कन्यायति ।
९.६ ॥ न क्थे । १।२ ११७१ नकारांतस्य शब्दस्य क्ये परतः पदसंज्ञा भवति । क्य इति क्यङ् क्यच क्यापल्लं तेषां विशेषकाननुबंधानपाम्य सामान्यन ग्रहण प्रदत्व नखं । तत ईत्वं । राजीयनि । शायति । "दीइन्य कृढुंगे' इति दीत्यं । कत्रीयति । शिरवाति | तरुणीयति । ईतिनीयांत । पुत्रिणीन्यति । इत्यति । वधूयनि । "री ऋतः" इति रीछ--पित्रोयति । "एचोऽयवाया" इति वर्तमान
९०७ || व्यि त्या४१३१७६। वकारांता य आदेशः स यथास्थाने भवति यकारादौ त्से परत: । गव्यति । नाव्यति । वाध्यति । त्रज्यति । सरित्यति । एतवति । युष्मद्यति । अस्मद्यति । । "त्यमौ यद्यौ चक" इति त्वमौ । त्वद्यति । मद्यति । "दीर्वोरिगुरु" इति वर्तते
९०८ ॥ वा क्यः ।४।४।५५, गोहलंतान् परस्य क्यक्यहोर्यकारस्य खं वा भवत्यगे परतः । अवाचीत्, अवाच्यात् ।