________________
सुबंतप्रकृतिकाः ।
२५९
सनि-असूयियिषामि । इत्यादि । असूययामि । इत्यादि । आसूमयतहणी रूपलज्जयोः । हुणीयते । इत्पादि । सुखदुःख सत्करण "अतः,, इत्यखं । सुख्यामि । इत्यादि । सनि-हलो यः,, इति यखं । सुखषामि । इत्यादि । णिचि सुख्यायामि । इत्यादि । "वा क्य:" इति सूत्रे क्ययकोति केचित् पठति । तेषां सुखयामीत्यादि ।
इति कंडादयः ।
म. सुमारासस जात्मनः पुत्रमिच्छत्तीति विग्रहे
१०१॥ स्वैप: काम्यः।२।१।७. स्वस्यात्मनः संबंधि बदिवतं तस्मादिच्छायामर्थ काम्यस्त्यो भवति वा । "तदंता धवः" इति धुसंज्ञायां-मुपो धुमृदारिति सुप उप् । ततः पूर्ववडादयः । पुत्रकाम्यति। एवं वस्त्रकाम्यति । कन्याकाम्यति । कविकाम्यति। राजकाम्यति । इदंकाम्यति । वःकाम्यति । अंतर्वतिनं सुसमाश्रित्य पदसंज्ञायां पदकार्य नखादि । अपुत्रकाम्यत् । पुत्रकाम्येत् । पुत्रकाम्यतु । पुत्रकाम्यात् । पुत्रकाम्ध्यात् । इति हलो य यमिति खमिति पक्षे यखं । पुत्रकाम्यांचकार । अपुत्रकाम्धीत ।
९०२ ॥ हलो यः । ४। ४ । ५४। हलेताद्धोः परस्य यकारस्य खं | इतीह न भवति । पुत्रकाभ्यिता। पुत्र काम्यिष्यति । अपुत्रकाम्यिष्यत् । इत्यादि । सनि
९०३ ॥ सुपः । ४।३।२ । सुबवयवस्य धोर्यस्य कस्य चिदू एकाचा वे रूपे भवतः । इति द्वित्व पांचरूप्यं । पुपुत्रकाम्यिषात । पुतित्रिकाम्यषति । पुत्रचिकाम्यिषति । पुत्रकामिम्यिषति । पुत्रकाम्यषिषति । एवं-वस्त्रकाम्यतीत्यादिषु नेयं । यङस्य नास्ति । णिचि पुत्रकाम्ययति । लुद्धि-कचि द्वित्वे चातुरूप्यं । अपुपुत्रकाम्यत् ।
THI