________________
२५८
जैनेंद्रप्रक्रियायां-- प्रकृतेस्सन्याणिच् णिच् सन्नादेर्यडादितः । सन्यस्यादेस्सन्यासन्नादेर्णियाणिच्सनादेश्वतस्त्रोऽपि ।।
अथ कण्डादयः। कण्ड्ञ् गात्रधर्षण।
९०. ॥ कण्डादया । २ । १।४। कञ् इत्येवमादिम्यो धुभ्यो यगिल्पर्य त्यो भवति । ककार: किकार्यार्थः । पुनर्धसंज्ञायां –पूर्ववल्लूडादयः । कण्डूयति । कंड्यते । अर्फइयत् । मकंडूयत | कण्डयेत् । कंड्येत । कंडूयतु । कंड्यतां 1 कंड्य्यात् । कटियषीष्ट । कइयांचकार । कड्यांचक्र । अकंड्यीत । अकथिष्ट । कविता । कयिष्यति । कयिष्यते। अकंशयिष्यत् । अकंपिध्यत । सनि-सन्यकरित्यदिरेकाची द्वित्वं भवत्येकेषां मत । चिकण्डयिषामि । इत्यादि । यकस्तृतीयस्थत्यत्र "अचः" इति "ए. के" इति च विभागापेक्षयानुवर्तमाने-तेनादेरनादेश्वाचस्तृतीयस्यैकाचो द्वे भवतः" इत्यपरे । तेषां कण्ड्ययिषामि । इत्यादि। यगंतस्य यझ्यङमौ न संभवतः । णिचि-कंडूययति । कण्डूययते । अकडूययत् । सकडूययत । कण्डूययेत् । कंड्ययेत । कण्डूययतु । कण्ड्ययतां 1 कण्डूय्यात् । कम्ययिषीष्ट । कण्डूययांचकार । कण्ड्ययाचके । लुडि अचकण्डूयत || यकस्तृतीयस्येत्यत्र "अचः" इत्यनुवर्तते इत्यस्मिन् दर्शने द्वित्वादिर्नास्ति "अचः" इत्यस्याभावात्-भकंयत। "अचः,, इति नानुवर्तते इत्यत्र तु-य य इति द्वित्वं । अकंड्ययत । कण्ड्ययिता ! कण्ठ्ययिष्यति । कण्डूययिष्यते । अकंड्ययिष्यत् । मकंड्ययिष्यत । एवं-मंतु-रोपाप्रीणनयोः। मंतूये इत्यादि । वत्गु माभुयें । बल्गयामि । इत्यादि । अस परगुणासहने । असूयामि । इत्यादी।