________________
शेषलकारा: ।
t
• छादयांच
तेने । मेने चक्रे । चिकीये । बने । जग्रहे । चोरयांचक्रे । लक्षयांचक्रे । योजयचिकं । युयुजे । अर्चयांचके । आनच । वारयचिके । वत्रे | इत्यादि पूर्ववन्यं ॥ लुङि - भावे कर्मणि तवचनं । "लुद्धि" इति "ते ञिः" इति च वर्तमाने
८४३ ॥ ङौ । २ । १ । ६८ | कायर्थे भावकर्मणि ि are परे धोस्यो भवति । सेरपवादः । अकार देवर्थः ।
८४७ ॥ बेरुप् । ४ । ४ । १०२ । नेरुत्तरस्य गोनिर्मिसभूतस्य उप भवति । अभावि देवदत्तेन । अन्यमात्र कम्बली देवदत्तेन । कर्मकत्तरि
-
—
-
२३९
1
स्रव
८४८ ॥ कर्मवल्लेवादीनां | २ | १ | ७६ । त्यादिवर्जितस्य श्रोः कर्मकर्तार विहिते लकारे कर्मत कार्य भवति । व्यतिदेशाभि ची प्राप्ते
८४९ ।। कर्मणि २ । १ । ६६ । कर्तरीति वर्तते । कर्तृत्वेन विवक्षिते कर्मणि लुडि ते परतो न भवति । प्रक्षे सिः । यदा सिंस्तदा जी । अन्वभावि कंबल : स्वयमेव । अन्वभाविष्ट । अन्वभविष्ट | इति त्रैरूप्यं । अन्यत्र श्रीतदभावाद् द्वैरुष्यं । अन्वभाविषि । अन्वभविपि । अन्वभविश्वहि । अन्यभविष्महिं । इत्यादि । "दुहश्व" इति हलंत नियमादन्येषां त्रिविकल्पो न भवति । एष | अपाचि । अपक्षातां । अनंदि । प्रानंदिपातां । अध्वंसि । अध्यंसिषातां । अ-. व्यायि । अव्यायिष्ट । अव्यास्त । अव्यायिषातां । अहोत्रि । अहासातां । अधायि । अधायिष्ट । अधित । अधायिषातां । अधिषातां । असतां । अशायि । अवाचि । अवक्षातां । भदेवि । अदेविषातां । असावि । असाविष्ट । असविष्ट । असोष्ट असाविषातां । असविषातां । असोषातां । अनाहि । अनत्सातां असावि । असा
1