________________
२३८
जैनेंद्रप्रक्रियाया
अथ भावकर्मकर्मकर्तृषु लिखादयो निर्दिश्यते । ८४४ ॥ सिस्यसीयुदलासा डौ महाज्झन्शो बीट् । ४ । ४ । ६५ । ग्रहेरजंतभ्यों हनदृशिभ्यां च परेषां सि स्य सीयुट् तास् इत्येतेषां कात्रणे घिहितामा जीडागमो भवति का । पक्षेइन् । श्रीटि-पित्यचः,, इत्यम् । तत्र भावे--भावित्रीष्ट, भविषीष्ट देवदत्तेन । कर्मणि अनुभाविधीय ! अनुभविषीयेत्यादि । कर्मकतरिअनुभाविषीय स्वयमेव । अनुभविषीय इत्यादि । सर्व कर्तृवन्नेयं । एधिषीष्ट । पक्षीष्ट । नंदिनीष्ट । वसिषीष्ट । "ओ" इति "आतः" इति चानुवर्तमामे--
५॥ नागौ गुना : ५। २। ३७। गोराकारांतस्य युगागमा भवति कृति णिति श्रीटि च परतः । संव्यायिप्रीष्ट । संव्यासीष्ट । हाविपरीष्ट । होपीष्ट । हारिषीष्ट । हासीष्ट । धायिषीष्ट । धासीष्ट | अत्सीष्ट । शाविषीप्ट । शयिषीष्ट । अलाष्ट । निश्चायिषीष्ट । निश्चिषष्टि। तुत्सीष्ट । मारिषीष्ट । मृपोष्ट । मुक्षीष्ट । मत्सीष्ट । मुक्षीष्ट । युक्षीष्ट । तनिष्ट । मनित्रिष्ट । कारिंपीष्ट । कृषीष्ट । कायि. पोष्ट । क्रीषीष्ट । वारिणीष्ट । परिवीष्ट ! पीट । माहिष्टि । महिषीष्ट । चौरयिषीष्ट । चोरिपीष्ट । छादयिधीष्ट । छादिषी । लक्षयिषीष्ट । लक्षिषीष्ट । योजिषीष्ट । योजयिषीष्ट । युभीष्ट । अपिष्ट । अर्चीयपोष्ट । वारिषीष्ट । वारयिष्ट । चरिषीष्ट । वृषीष्ट । इत्यादि । सर्वे प्रत्येयं । लिटि--भाव-बभूवे देवदत्तम । कर्मणि-कर्मकतार चअनुवभूविवहे. । इत्यादि । एधांचके । पेचे । ननंदे । दध्वंसे । मंषिव्ये । जुहबांचके । जुहुवे । जहे । विदधे । आदे। जक्षे । शिश्ये । ऊचे । दिदिवे । प्रसुश्वे । नेहे । अभिषुषुबे । आनशे । चिक्ये । चिध्ये । तुतुदे । मने । मुमुचे । रुरुधे । बुभुजे । युयुजे ।