________________
२४०
जैनेंद्रप्रक्रियायां -
विष्ट । असोष्ट | असावित्राला । असोघातां । आशि । आशिषातां । आक्षातां । निरचायि । निरचायिष्ट । निरचिष्ट । निरचायिषातां निरचिषा । अतोदि । अतुद्ध । अनुत्साता । अमारि । अमच अमुक्षातां । त्रिरिति वर्तमाने
1
८५० ।। न रुधः । २ । १ । ६ । धेधः कर्मकर्तरि त्रि र्न भवति । द्वाविति नित्यं प्राप्तः । कर्मणि तु भवत्यव । अरोधि कर्मकर्तरि अरुद्ध 1 अकत्सातां । अभोजि । अभुक्षातां । अयोजि अयुक्षातां । तानि । अतानिषातां । अमानि । अमानिषातां अकारि | अकारिष्ट । अकृत अकारिषातां । अकृषातां । अकारिघत । अक्रूषत | अकाधि | अकायिष्ट | अक्रीष्ट | अक्रायिषातां अक्रीषातां । अवारि । अवारिष्ट । अवरिष्ट अवरीष्ठ | अवृत । अवा रिषातां । आवारीषातां । अवरिषातां । अवरीषातां । अवृषातां । अप्रा हि । अग्राहिषातां । अग्रहीषातां । "यग्दुहः" इति " नमः " इति चाधिकृत्य -
-
I
८५९ ॥ दधिणिश्रिंथिग्रंथिवच्श्नोव विश्व २ १ । ७३ दे श्रीनां यंानां श्रि अंधि ग्रंथि बच नु इत्येतेषां नमेश्व कर्मकर्तरि जिर्यक् च न भवतः । इति कर्मकतीर त्रिप्रतिषेधः । अचूचुरत स्वयंमंत्र | कर्मणि- अगर अचोरियातां । अचोरयिषातां । अचिच्छदत स्वयमेव । कर्मणि अच्छादि । अच्छादिषातां । अच्छादधिषातां । अललक्षत स्वयमेव । कर्मणि-अक्षि अलक्षिषातां अयूयुजत स्वयमेव । कर्मणि - अयोजि । अयोजिपातां । अयोजयिषातां अयुक्षातां । आर्चिचत स्वयमेत्र । कर्मणि - आर्चि । आर्चिषातां । आ यिषातां । अवीवरत स्वयमेव । कर्मणि-अवारि । अवारिष्ट अवृत । अवारिषातां । अवारयिषातां । अवृषातामित्यादि सर्वमधि