________________
शेषलकारा: ।
२०१
भाविता ।
। नंदिता ।
I
गंतव्यं । लुटि तासौ त्रीटि च विकरः । अन्यत्रेद् । अनुभाषिता है | अनुभवताहे । एधिता । पक्ता । पक्ता अभिनंदिताहे । सिता । ध्वंसिताहे । सव्यायिता । संख्याता । संव्यायिताह | संध्याता हे। हाविता । होता । हाविता | होता है | हापिता । हाता | हाथिताहे । हाताहे । परिधायिता । परिधाता | परिधारिताहे । परिवाताहे । अत्ता | अत्ता | शाखिता । शयिता । अतिशायिताहे । अतिशयिताहे । वक्ता । वक्ता हे | देविता । देविताहे | साविता । सविता । सोता | साविताहे । सविताहे । सोताहे । परिणद्धा । परिणद्धा । साचिता । सोता | साविता है । सोता है | अशिता । अष्टा । आशिताहे । अष्टहे । चायिता, चेता । चायिताहे । चताहे । तोता । तोताहे । मारिता । मर्ता । परिमारिताहे । परिमरिता हे | मोक्ता । मोक्ताहे । रोद्धा । रोद्धा है । भोक्ता । भोक्ता । योक्ता । योक्ताहे । तनिता । तनिवाहे । मनिता । मनिताहे । कारिता । कर्ता । करिता हे । कर्ताहे । कायिता । कीता । ऋायिताहे । कीताहे । चारिता । वरिता । वरीता । वारिताहे । वरितां । वरताहे । प्राहिता । प्रहिता । प्राहिताहे । महिताहे । चोरिता । चोरथिता । चोरिताहे । चोरयिताहे । छादिता । छादयिता । छादिताहे । छादयिताहे । उक्षिता । लक्षयिता । लक्षिताहे । लक्षयिताहे । योजिता । योजयिता । योक्ता । योजिता हे | योजयिताहे । योक्ता | अर्चिता | अयिता । वारथिता । वरिता | वरीता । इत्यादि सर्वमभिलक्ष्यं । लटि बीटि तदभावेन च द्विधा नीतिः । भाविष्यते देवदत्तेन । कर्मणि- कर्मकर्तरि च अनुभाविष्यते । अनुभविष्यते । एधिष्यते । पश्यते । नंदिष्यते । ध्वंसिष्यते । व्यायिष्यते । व्यास्यते । हाविध्यते । होध्यते । हायिष्यते । हास्यते । विधायिष्यते । विधा
१६