________________
२४२
जैनेंद्रप्रक्रियायां
।
I
स्पते । भस्यते । अतिशायिष्यते । अतिशयिष्यते । वक्ष्यते । देविव्यते । साविष्यते । सविध्यते । सोध्यते । नत्स्यते । अभिधाविष्यते । अभिषोस्यते । अशिष्यते । भक्ष्यते । निश्वायिष्यते । निश्वष्यते । तोत्स्यते । मरिष्यतं । । । योक्ष्यते । तनिष्यते । मनिष्यते । कारिष्यते । करिष्यते । कापिध्यते । कीष्यते । वारिष्यते । वरिष्यते । प्राहिष्यते । महिष्यते । छादिष्यते । छादयिष्यते । लक्षयिष्यते । उक्षिष्यते । योजयिष्यते । यांजिण्यते । योक्ष्यते । अर्चिष्यते । अर्चयिष्यते । वारिष्यते । वारयिष्यते । वरीष्यते । वरिष्यते । इत्यादि सर्वमुन्नेयं ॥ अथ लकि मीटियां द्विधा नीतिः । अभाविष्यत, अभविष्यत देवदत्तेन । कर्मणि- कर्मकर्तरि च अन्वभाविष्यत । अन्वभविष्यत । ऐधिष्यत । अपक्ष्यत | अनंदिष्यत । अध्वंसिष्यत । अध्यायिष्यत । अन्यास्यत । महाविष्यत । अहोष्यत । इत्यादि सविस्तरमूहितव्यं । एवं परमश्रकर्नव लकारा उदाहृताः ॥
अथ व्यतिषु सनंता:
भवितुमिच्छतीति विगृह्य " किदुगुप्तिजः सन् भिषण्यादिनिंदाक्षमे" इति वर्तमाने
८५२ ॥ तुमच्छायां घोर्बोप् । २ । १ । ५. । “इच्छायें लिक्लोड्” इत्यधिकृत्य- "तुमेककर्तृके" इति इच्छार्थे यो विहितः तुम् तस्मिन्निच्छायां तुमि परतो भोः परस्त्यसंज्ञा भूत्वा सन् वा भवति यदा सन् तदा तुमः उप् ॥ "निमित्ताभावे नैमित्तकस्याप्यभावः" इति इटो निवृत्तिः । भू सतु इति स्थिते नकारः "सन्यखो: " इति विशेषणार्थः । गलादेरिडिति प्राप्तः । “न वृद्भधः" कित्यूर्णुञ्श्रूयुकः" इति च प्रस्तुल्य८५६ ॥ सनि प्रहिगुहश्च । ५ । १ । १२६ । महगुहा