________________
स्पतिषु समंताः ।
२४३
म्यामुतेम्वा धुम्यः सनि किति इट् न भवति । इति निषिद्धः । • "किह" इति "सनि" इति च वर्तमाने
८५४ ।। सीकः । १ । १ । ९८ । इर्गतस्थ धीः सकर रादौ सनि परतः किद्दू कार्य भवति । इति द्विद्भावात् "गागयोः" इत्येत् न भवति ।
।
८५५ ॥ सन्यङोः | ४ | ३ | १३ | सन्नतस्य पतइति द्वित्वं । हखोऽनादेरित्यादि
स्य च श्रोः आदेरचा द्वे रूपे भवतः । चकार्ये । भू भू ष इति स्थिते
-
I
८५६ || तदेवा धयः । २ । १ । ४४ । ते समादयते येषां ते सदताः धुसंज्ञा भवंति । इति धुत्वे पूर्ववादिः । शपि "एम्यतः" इति पररूपं । बुभूषामि । बुभूषावः । बुभूषामः । इत्यादि । कर्मव्यतिहारे- व्यति बुभूषे । व्यतिभूषावहे । व्यतिभूषामहे । इत्यादि । लहि- अबुभूषं । व्ययबुभूषि । लिटि - बुभूषयं । व्यतिसुभूषेय | कोटि – बुभूषाणि । व्यतिबुभूषै । यकि- अतः" इत्यखं । बुभूष्यते देवदत्तेन । अनुबुभूष्यते कम्बलो देवदतेन । नेति निरिति नीडति च वर्तमाने -
८५७ ॥ यूषार्थ सनकिरादीनां यक् च । २ । १ । ७४ भूषार्थानां सन्तानो किरादीनां च कर्मकर्तरि यक् नि नीट् च न भवति । इति निषेधात् यक् न भवत्येव । कर्मवदिव्यतिदेशात् दवि★ भिव | अनुबुभूषते कम्बलः स्वयमेव । ल—ि अबुभूष्यत । अन्वषुभूष्यत । अन्वबुभूषत । लिटि - बुभूष्येत । अनुबुभूष्येत । अनुबुभूषेत | लोटि - बुभूष्यतां । अनुबुभूष्यतः । अनुभूषतामित्यादि । छोट् चाशिषि-बुभूष सं । बुभूषताद् वा । बुभूषतु भवान्, बुभूष