________________
२४४ .
जैनेंद्रप्रक्रियायो
तादत्रा।लिविच-अतः खं । बुभूष्यास । व्यतिबुभूषिषीय । लिदिबुभूषांचकार । बुभूषांचकर । व्यतिबुभूषांचके । लुद्धि-मबुमूषिर्ष । न्यल्पबुभूशिष । लुटि-घुभूषितास्मि । व्यत्तिबुभूषिताहे। लूटि-बुभूषिष्यामि । व्यत्तिबुभूषिष्ये । लुङि-अबुभूषिष्यं । व्यत्य. चुभूषिष्ये । इत्यादि । बुभूषिपीष्ट देवदत्तेन । अनुबुभूत्रिीय । बुभूषांचके | अबुभूषि । अन्वबुभूषि | अन्वबुभूषीष्ट कटः स्वयमेव । - बुभूषिता । अनुबुभूषिताहे । बुनकर देवदत्ते । अनुभूति लटि-अबुभूषिष्यत । अन्धषुभूषिध्ये । इत्यादि । "अचः" इति हित्वं ।
८५८ ।। माम्बर सनः । १ । २ । १८ । सनः प्रायः प्रकृतेः परस्य लकारस्य यथा दो भवति तदा सनंतादपि । इति दः । रधिधिषे । इत्यादि ।
८५२॥ सन्यतः । ५ ।।। १०. । सनि परे यमः तस्याकारस्य इकारादेशो भवति । पिपक्षामीत्यादि । निदिषामि । इत्यादि । दिन्त्रंसिपे । विष्यासामि | विव्याने । इत्यादि ।
८६॥ हन्यचां सनि । ४।४ । १३ । इंतरिणिगिशदेशस्य गमेरजंतस्य च धोदीभवति झलादौ सनि परतः । जुयामि । जिहासे ।
८५१॥ स्सनिमीमाभूरभलपशपत्पदाऽच इस् । ५ 1३। १७४ । मी मा भइत्येवमादीनामचः स्थाने इलादेशो भकारी सकारादौ सनि परत: चस्य चोप । " स्यगे सः" इति तकारः ।। धित्सामि । पिसे । “घस्लञ्लङ्घसनि " इत्यदेस्लिभावस्था "स्यगे सः" इति तत्वं । द्विस्वादि । जिघत्सामि । व्यतिजिघस्से । शिशयिो । विवक्षामि । विवक्षे ।