________________
•
त्यांतेषु सन्नताः ।
२४५
८६१ || सनीवतर्द्ध भ्रस्मदम् स्ववियूर्ण भर पिसन् सन्पतेः । ५ । १ । १०४ | इवतेभ्यो घुम्यः ऋधादिभ्यश्च सनि परतः इद् वा भवति । इदपक्षे-युः, इत्येप् दिदेविषामि । इडभावे "विद्वत्सनि सीकः" इति वर्तमाने
८६३ || हलि । १ । १ । ९९ । सकारादौ सनि परतो यो हल तस्मिन् परे य इक् तस्य विषद् कार्ये भवति । इत्येप् निषिद्धः । "त्रुः शूद् के च" इति वस्य कांठ यण् तत्वो द्विखादि । दुधूपामि । पूर्ववदिद्यभावः किश्वं च ।
८६४ ॥ णि चाणिस्तोरेवाऽस्वित् स्वत्सहः ।
५ । ४५ । त्रिभूते सनि परतः चादिष्णंतात् परेषां यंसाना स्विदिस्वदिसहवर्जितानां स्तांतरेव सकारस्य स्वं भवति । इति नियमादघत्वं । प्रसुसूत्रे । निनत्सामि । निनत्से ।
८६५ || सुमः सन्स्ये । ५ । ४ । ९७ । सुनोतेः सनि स्ये च परे धत्वं न भवति । सुसूषामि । सुसूषं ।
८६६ ॥ स्मिवशः सनि । ५ । १ । ९४८ । स्मि पूड् ऋ अंजू अश् इयेतेभ्यः इद् भवति सनि परे । भशिशिषे । निश्चिकिषामि । निश्चिचिपामि । निश्चिकिषे । निश्चिचिषे । "हलि" इति " किवद्भावादे न भवति । तुतुत्सामि । तुतुत्से । “ह ज्यां सनि इति दी । "ऋतामिद्धोः" इति वर्तमाने
८७ ॥ वा । १ । १ । ८५ । पवगांदू वकाराच ।। । धोरवयवात् परस्य ऋकारस्य उकारादेशो भवति । रतत्वं । "दीवोंरिगुरुः" इति दी । मुमूर्षे । सुमुक्षाम। मुमुक्षे कर्मकर्तरि
1
-