________________
२४९
जैनेंद्रप्रक्रियायां८ भन्नुभो ।। ५ii १७८ : निसंहकारय मुचेरवः लोकारादेशो भवति वा सनि सकारादौ परतवस्यो । म भूषेत्यादिना न यक । मोक्षत । मुमुक्षते वत्सः स्वयमेव । उरुत्सामि । संवत्से । बुभुक्षे । युयुक्षामि । युयुक्षे। सनवितेत्यादिना बेद् । तितनिषामि । इडभावे
८६९ ॥ तनो वा ।४।।१४। तनोतेझलादा सनि परतो वा दीर्भवति । तितोसामि । तितंसामि । तितनिषे। तितासे । तितंसे । मिमनिषे। हन्यचां सनीति दीः ।
८७० ।। ऋतामिद्धोः । ५।।। ८३ । गकारातस्य गो|रिकारादेशो भवति । रतत्वं । दीवं । चिकीर्षामि । चिकीर्षे । चिक्रीषामि । चिक्रीषे । क्तो वा लिमसाविति वर्तमाने
८७१ ॥ सनी । ५।। ९७ । वृतः सनि परतो धोर्वेद मवति । इडभाने-पुवादुद्" इत्युत्वादि । विवरिष्। विवरीषे । वुवर्षे । सनि प्रहगुहश्चेति वेट् ।
८७२ ॥ द्विमुष्ग्रहस्त्रमच्छां सनि च ।। ।१।९७ । पद विद् मुष्प्रट् स्वप् प्रच्छ इत्येतेषां सनि क्वात्येच परे किवद् भवति । किवद्भावाद-पशिन्यधि--इत्यादिना यण इक् । दरवकत्वे भष्भावादि । जिघक्षामि । जिघृक्षे । चुचयिषामि । चिच्छादयिषामि । लिलक्षयिषामि । लिलक्षयिषे । युयोजयिषामि ।। युयुक्षामि । अधिचयिषामि । अर्चिीचषे । निधारायेषामि । विधरीपामि । बुर्षामीत्यादि । सर्व पूर्ववत् । कतरि नवलकारेषु भावे कर्मणि कर्मकर्तरि च यथासंभवमम्यूह्य । इति सन्नंसाः। मशमभीषणं वा भवतीति विगृह