________________
त्यांतेषु : ८७॥ घोर्यङ् भृम्भीक्ष्ण्येशुभाचेः ।। ११३ अभिरुचिवर्जितादोः सुशेऽभीक्ष्ण्ये चाथै वर्तमानात् यत्यो भवति । स्कारो कार्यार्थः । सन्यकोरिति दित्वं । भूयंभूय इति स्थितेइलोऽनादेरिल्यादि कार्य ।
८७१ ॥ यकुपोरेपथ किदाहाका । ५।२।२०।। यदि यद्यपि च चस्याकित आकारांतहावार्जितस्य एए भवति दौत्वं च । इति इक एबन्यत्र दी। बोभूय् इत्यतः पूर्ववल्लडादयः । "कैदितो दः" इति दः । एत्वं । बोभूये । बाभूयात्रह । इत्यादि । दौ-यकि
८७५ ॥ अतः । ४ । ४ । ५६ । गोरकारांतस्प अतः खं भवत्यमे परतः । बोभूय्यते देवदत्तेन । कर्मणि कर्मकर्तरि पअनुबोभूपये, अनुबोभूय्ये स्वयमेव । तद्धि-अबोभये । -अबोभूय्यत । अन्वबाभूय्यं । लिखि-बोभयेय । -बोभूप्येत । अनुबाभूय्यय । लोटि-बोभूयै । मे-बोभूष्यता, अनुबोभूम्यै । लिडाशिषि-बोभूयषीय । को-बोमूयषीष्ट देवपत्तेन । अनुबोभूयषीय । लिटि-बोभूयांचके। बोभूयांबभूव । बोभूयामास ।
ग-बोभूयांबभूव । अनुबोभूयांबभूवे । बोभूयामास । "कब. स्तिञ्, इत्यस्तिमहणसामर्थ्यात् "बस्तेवच्भ्" इति अस्तेर्भूभावो ने भवति । लुकि-अयोभूयिषि । गौ-अनोभ्य देवेन । अन्धोभूय | अन्धबोभूयिष्ट वा । अन्वबोभूयिषातां । लोटि-बोभूयिताहे । - बोभूयिता देवेन । अनुबाभूयिताहे । सृटि-बोभूयिष्ये । - बाभूयिष्यते देवेन । अनुबोभूयिष्ये । टि-अबोभूयिष्ये । गे-प्रदोमयिष्यत देवेन । अन्यबाभूयिष्ये ।
८७६ ॥ सूचिकृत्रिमध्यव्यवणों: । २ ।३।।