________________
..
२४८
जैनेंद्रप्रक्रियायांसूचि सूत्रि मत्रिभ्य एव हलायनेकारभ्योऽट्यश्वयूणुभ्य एष चाजादिभ्यो भृशाभीक्ष्ण्ये यङ् भवति नान्येभ्यः । इति नियमादेव 'एष वृद्धी, इत्यस्य यङ् नास्ति । त्या-पाय । हो यां-जतः खै च--
८७७ ।। हलो यः। ४ । ४ । ५४ । हलताद् गोः परस्य यकारस्य खं भवति अगे परतः । पापच्यते देवेन । कर्तरि भावे कर्मणि च कर्मकर्तरि च समानं । अपापच्यत । पापच्येत । पापच्यतां । पापचांचक्रं । पापचिपीष्ट । अपापविष्ट । पापचिता । पापविष्यते । अपापचिष्यत । इत्यादि । अपापचि देवेन । नान. बते । यकुपोरिति वर्तमाने
८७८. । नीग् वंचुलंसुर्वसुभ्रंसुकस्पत्पद्स्कंदा । ५। २ । २०४। वंचुप्रभृतीनां यडुबंतानां चस्य नीगागमो भवति । दनीध्वस्यते। "लिटीग्यणः साचोऽ-ज्यं वशो या इति च वर्तमाने
८७९ ॥ स्वसस्यम्न्यः । ४ । ३ । २९ । स्वस् स्यम् व्या इत्येतेषां यदि साचोऽर्य्यपरस्य यण इग् भवति । वेवीयते । "दीश्च्च्यकृद्ग" इति दीः । जोहूयते ।
८८०॥ गत्यात् कुटिके । २।।। ३५ + गत्यर्थात् कुटिले वर्तमानात यङ् भवति । जाहायते । भूमेत्यादिननं । अभिदिधीयते । तमियमाददेर्यद नास्ति । यि बाडित्ययङ्,, शाशय्यते । पावश्यते । देदीव्यते । छौ ददीब्यते देवेन । लिङ्गत् कृञ्यामिति दीत्वस्य पूर्वधासिद्धत्वादेप प्राप्तः । “परेऽचः प्राचः" इत्यत्खस्य स्थानिवद्मावानास्ति । देदियां चक्रे । सोषुयते । नानह्यते । सोध्यते । अशाश्यते । चचीयते । तोतुयते । अतो तुघत 1 तोतुत । तातु