________________
त्यतिषु यदुवंताः ।
२४९
यतां । तोतुदिषीष्ट । तोदांचकं । भतोतुष्टि । अतोतुदि । तोदिता । सोदिष्यते । अतोतुदिष्यत । "रीड् श्रतः इति रादेशः । मेत्री। यते । मोमुच्यते । रोभ्यते । बोभुज्यते । योयुज्यते ॥
।
८८१ ॥ हस्यातो नुक् । ५ । ९ । २०५ । उज्ञकोतस्य गार्यदुपार्यश्वस्तस्याकाररतस्य नुगागमो भवति । तस्यानुस्खारादिः । तंतन्यते । ममन्यत । चक्रीयते । चिकीयते । वेमीयते । शिव्यादिना यण ३६ । योरिति वर्तमाने
८८१ || रटित्वतां । ५ । १ । २०९ । ऋकारवतो गयिङि चस्य रोगागमो भवति । जरीगृह्यते । इत्यादि । सवं पूर्ववनेयं ॥ इति यताः । किं च
८८३ ॥ ऊ उ
१४४
बलमुप भवति । यखे साश्रयन्यायेन द्वियादि । ततो लडादिः । चर्करीतं चेत्यदादिषु मत्रत्सु पाठात् यतस्यादादित्वं । तेन शप उम्मविविश्व । तिपापानुबन निर्दिष्टं यद् गणेन च ।
यच्चैकाच्ग्रहणं किंचित् पंचैतानि न यपि ॥१॥
इति यो बिवाद स्थानिवद्भावेन दो न भवति । यस्य में पिव्यचि हल्युप्योरी" इति वर्तमाने " ब्रुब ईट् " इत्यनुवत्य
ܚܝܝ
I
८८४ ॥ यहतुरुस्तोर्बहुलं । ५ । १ । ११२ । - बंता रुस्तु इत्येतेभ्यश्च परस्य हलादेः पितो गस्य बहुलं ईडागमो भवति । पित्खेवू न वित्सु । झस्य थादित्यत् । बोभवीमि बां भोमि । बोभूवः । बोभूमः । बोभवीषि । बोभोषि । बोभूयः । बोभूथ। बोभवीति । बोभोति । बोभूतः । बोभवति । धक्लेिरिति झे ईस् | अबोभवं । अबोभूव । अबोभूम । अबोभवीः । भोभूः ।
।