________________
जैनेंद्रपक्रियायां
१०९७ ॥ येऽय् धिपूर्वात् । ४ । ४ । ६० । पूर्षात् वर्णात् परस्य णरयादेशो भवति ये परतः । प्रविभिदय्य । प्रचिच्छिदय्य । प्रशमय्य । प्रतमय्य । ग्रकथस्य । प्रगणय्य गतः ।
२९८
१०९८ ।। पूर्वाभीक्ष्ये खमुञ् । २ । ४ । ८ । पूर्व अग्र प्रथम इत्येतेषु वाक्षु आभीक्ष्णये च गम्यमाने परका लैककर्तृकाद्धोः खमुत्र भवति । पूर्वमोजं । पूर्वं भुक्त्वा । अग्रे भोजं । अभुक्त्वा प्रथमंभोजं । प्रथमं भुक्त्वा प्रजति । अभीक्ष्ण्ये-
१०९९ ।। प्राग्भृशा भीक्ष्ण्याविच्छेदे | ५ | ३ | ३ | क्रियायाः साकल्यमवयवयाणां वा कार्य भृशार्थः । पुनः पुनरावृत्तिराभक्ष्यं | सातत्यमविच्छेदः । एतेषु यत्परं वाक्यं वा वर्तते तस्य प्रागातिखाशकादेः सस्य द्वे रूपे भवतः । भोजभोज मुक्ल मुक्त्वा व्रजति । पायं पाये। पीत्वा पीत्वा प्रजति ।
ईक्षमीक्षं तदा बाले रोध रोधं च मामनु । आयमायं निवृत्ता या जीवदेकाकिनी कथं ॥
११०० ॥ कर्मण्याकांशे । २ । ४ । ११ । कर्मणि - चि करोतरेककर्तृकान् खमुञ् भवति आक्रोशे गम्यमाने । चीरंकार, चोरं कृत्वा क्रोशति । चीरोऽसीत्याक्रोशतीत्यर्थः ।
११०१ ॥ समर्थास्त्यर्थ शकधृपज्ञ (ग्लाघटरभलभक्रम सहाई तुम् । २ । ४ । ४७ । समर्थार्थेषु अरस्यर्थेषु शकादिषु च चाक्षु घोरतुम् भवति । समर्थों भोक्तुं । पर्याप्तो भोक्तुं । अस्ति भोक्तुं । भवति भोक्तुं । शक्नोति भोक्तुं । वृष्णाति भोक्तं । जानाति भोक्तुं । ग्लायति भोक्तुं । घटते भोक्तुं । आरभते भोक्तुं । आलभते भोक्तुं । प्रक्रमते भोक्तुं । सहते भोक्तुं । अर्हति भोक्तुं ।