________________
कदंताः ।
२९९ ११०२ ॥ कृत कर्तशिः। ११४४८ | शिवर्जिताः कृतः कर्तरि भवति । कारकः । कर्ता । कुंभकारः । अझिरिति किं ? कर्तुं अजति । कर्तुमिच्छत्ति । कारंकारं व्रजति । अनिर्दिष्टार्थास्तुमादयः स्वार्थे भावे. भवति ।
१९०३ ।। जन्भूगा या वा ।२।४।५जन् भूगा इत्येतेभ्यो यस्त्यो वा कर्तरि भवति । जन्यो देवदत्तः । जन्य देवदत्तेन । भन्यो देवदत्तः । मध्यं देवदत्तेन । गेयो देवदत्तः गाथानां । गेया गाथा देवदत्तेन ।
१९०४ ।। शिलपशीस्थास्वम् जनरुजृषारंभात् क्तः ।। २ । ४ । १४ । शिलपादिभ्या धुभ्य आरंभार्थेभ्यश्च यः
क्तः स कर्तरि वा भवति । आदिलष्टी भवान् कन्यां । आश्टिष्टा कन्या भवता । शी--अतिशयित गुरु । अतिशयितो गुरुर्भवता । स्था-उपस्थितो गुरुं भवान् । उपस्थिती गुरुर्भवता । आस्उपस्थितो गुरुं भवान् । उपस्थिता गुरुर्भवता । बस् अनूपिसा गुरु भवान् । अनूषितो गुरुभवता । जन्–अनुजातः कन्यां भवान् । अनुजाता कन्या भवता । रुह--आरूढा वृक्षं भवान् । आरूढो वृक्षो भवसा । जष्-अनुजीर्णो वृषली भवान् । अनुजीर्णा वृपली भवता | आरंभः---प्रकृतं कटं भवान् । प्रकृतः कटो भवता । प्रकृतं भवता ।
१९०५ ॥ तयोठयक्तखार्थः । १ । ४ । ५८ । तयोः कर्मभावयोः व्यक्तखार्था भवंति । कर्तव्यः कटः । कार्यः कटः । कृतः कटः । सुकरः । सुज्ञान तत्वं भवता । भावे-शयितव्यं । शयितं । सुशयं। मुग्लानं भवता । सकर्मकात् कर्मणि अकर्मकात भावे यथा स्युरेते इति व्यवस्थार्थस्तयोरिति । ब्यानडू