________________ जैनेंद्रप्रक्रियायांबहुलमिति बहुलवचनात् अन्यत्रापि व्यानटो भवति / ज्ञानमावृणो ति आप्रियतेऽनेनेति वा ज्ञानावरणीयं / एवं-दर्शनावरणीय / वेदनीयं / मोहनीय कर्म / स्नानीय चूर्ण 1 दीयतेऽस्मादिति दानीयोऽतिथिः / / निरदति तदिति निरदनः / राजा भुज्यंते राजभोजनाः शालयः / संप्रदीयतऽस्मा इति संप्रदानं / अपार्दायतेस्मादिति-अपादानं / अत एवान्येऽपि कृतोऽन्यत्रापि भवति / पादाभ्यां हियते इति पादहारकः / गलेन चुप्यते गलचोपकः / अत्र कर्मणि ण्वुः / चरोऽडुक्तः / मनसि होऽपि / मनोहरतीति मनोहारी / इति प्रक्रियावतारे कृतिधिः पाठः समाप्तः / समाप्तेयं प्रकिया। सत्संधि दधते समासममितः स्यातानामोन्नत नितिं बहुतद्वितं क्रममिहाख्यातं यशःशालिनां / सैषा श्रीगुणनंदितानितवपुः शब्दार्णवं निर्णय नावल्याश्रयतां विविक्षुमनसांसाक्षात् स्वयं प्रक्रिया॥१॥ दुरितमदेनिशुभकुंभस्थलभेदनक्षमाऽमनवैः / राजन्मृगाधिराजो गुणनंदी भुवि चिरं जीयात् ||2|| सन्मार्गे सकलसुखप्रियकरे संज्ञापिते सहने प्राग्वासरसुचरित्रवानमलकः कांती विवेकी प्रियः / सोयं यः श्रुतकीर्तिदेवयतिपो भट्टारकोतस्सको, ...ररम्यान्मम मानस कविपतिः सद्राजइसचिरं // 3 // aman