________________
कृदंताः ।
२९७
।
पक्षे ऊठादिः । चूा । वृत्वा । वस्त्वा । " दोसोमास्थां ति कि* तीदू" इतीत्वं । सिखा । मित्वा । दो दभोः इति ददादेशः । दत्वा । " धानो हिः " हित्वा ।
१०८९ ।। हाकः क्वि । ५ । २ । १६२ | हाको हिरादेशौ भवति क्लाये । हित्वा राज्यं । " कित्येऽदो जग्धिः" इति जग्ध्वा । १०९० ॥ व्यस्तिवाक्से क्वः | ५ | १ | ३९ | तिसे वाक्से क्वात्यस्य प्यादेशो भवति । प्रस्तुत्य । प्रकृत्य । अधिकृत्य । उच्चैः कृत्याचष्टे । नानाकृत्य गतः । तिवाक्से इति किं ? अकृःचा । परमकृत्वा । १०९१ || प्ये | ४|४|४० | हनादीनां ये परे खं भवति । प्रहृत्य । प्रमत्य । प्रत्य । प्रतत्य ।
१०९२ ॥ वामः । ४ । ४ । ४१ । मकारांतानां हनादीनां ये परे सेवा विरस्य विरम्प
I
आगत्य आगम्य ।
९०९३ ॥ प्ये च । ४ । ३ । २० । दीन नित्यमात्वं भवति ये पूर्वपये च । उपदाय (अवदाय । उपदाता |
१०९४ || मिमीबोरखाचि । ४ । ३ । ५० । मिञ् मीञ् इत्येतयोरात्व भवति प्ये खाज्वर्जिते एब्बिपये च । निमाय गतः । प्रमाय गतः ।
१०९९ ।। || वा ललितात्योः । ४ । ३ । ५१ । ★ लिलिनायोः भवं भत्रति वा प्ये खाज्वर्जिते एन्विषये च । विलाय, विलीय ।
१०९६ । णेः । ४ । ४ । ५७ । णेः खं भवत्यगे । प्रकाश्य । उत्तार्य । उपभोज्य | अनुभाव्य | अध्याय । प्रस्थाप्य । प्रतिपराध 1