________________
जैनेन्द्रप्रक्रियायां
१०८२ ॥ परकालैककर्तृका । २ । ४ । ७ । परः कालो यस्याः सा परकाला क्रिया तयैकः कर्ता यस्य स तथा । तस्माद संबंधिशब्दात् पूर्वकालवाचिनां धोः क्त्वास्यो भवति वा । स्नात्वा भुङ्क्ते । भुक्त्वा व्रजति । त्रजिया करोति । कृत्वा शेते । १०८३ ।। मृमृद्गुधकुष्वच सः क्वि । १ । १९५१ डादीनां क्वात्ये परे द्वित्कार्य भवति नान्येषां ।
I
२९६
१०८४ ।। रुद्विमुष्ग्रहस्त्रपमच्छां सनि च । १ । १९७| रुदादीनां सनि क्वाविद् भवति। रुदित्वा । विदित्वा । मुषित्वा । गृहीत्वा । सुया पृष्ट्वा ।
१०८५ ।। नोथफवंचिच्युतितृषमृषकृशः क्वि । १। ९ ११० । नकारोस्थ कारफकारांतस्य धीचि चि ऋि तृषि कृषि कृश इत्येतेषां किदूबद् कार्ये भवति विश्व परे । श्रमित्वा, श्रथवा । गुफित्वा, गुंफित्या । वचित्वा वंचित्वा । लुचित्वा । चित्रा | ऋतिया | अर्त्तित्वा । तृषित्वा । तर्निया । मृषित्या | मर्षित्वा । कृशित्वा, कार्शिया ।
r
I
१०८६ ॥ व्युरोको इलः सन्क्त्वोः । १ । १ । ११९ । ठकारों को धोरिकाश्रावकारांतस्य हउदेस्सेटि सनि क्त्वात्येच किवद्भवति वा द्युतित्वा द्योतित्वा । लिखित्वा लखिया ।
1
१०८७ ॥ नश्जोवी । ४ । ४ । ३३ । नशे कारस्थ च गोरुको वकारस्य खं या भवति क्त्वात्ये परे । नष्ट्रा | नंष्ट्रा | भक्त्वा, भक्त्वा ।
१०८८ ॥ वोदितः ।५।१ । १९० ॥ उदितो घोः परस्य क्वास्यस्य वा इद् भवति । देवित्या । वर्त्तिच्या । ध्वंसिवा