________________
२९५
दंततः ।
१२१ । करणाधारनिवृत्तं । सु ईषत् दुस् इत्येतेषु कृच्छ्राकृच्छ्रवृत्तिषु
,
4. बभ्रुवोः
कृतं ।
सुखे । यथासंभवं विशेषणं । सुखेन शय्यते इति सुशयं भवता । ईषच्छयं भवता । दुखेन शय्यते इति दुश्शयं भवता । एवं सुकरः । दुष्करः । ईषत्करः कटो भवता । सुबोधं काव्यं । ईषद्बोधं नाटकं । दुर्बोधं व्याकरणं । १०७८ || कर्तृकर्मणोर्भूकृभ्यां । २। ३ । १२३ । स्वीट्टस्सु कृष्कृच्छ्रार्थेषु वाक्षु कर्तृकर्मणोश्च व्यर्थे वर्तमानयोः वाचार्थश्वासंख्यं भूम्यां खो भवति । सुखेनानाढ्य आयन भाव्यमिति विग्रहे - खः । " खियझे कृति, सुमच: " इति मुम् । स्वार्थभवं भवता । ईषदाढ्यं भवं भवता । दुराज्य भवं भवता । सुखेनानाढ्य आढ्यः क्रियते स्वाक्ष्यंकरो जिनदत्तः । ईषदाढ्यंकरः । दुराकरी भवान् ।
१०७९ ॥ आतोग्नः । २ । ३ । १२३ ॥ स्वदुदुस्तु कृच्छ्राकृछ्रार्थे वाचि घोराकारांतादनस्यो भवति । खापवादः । सुखेन ग्लायते इति सुग्लानं । ईपदुग्लानं । दुग्छानं सुज्ञानं । इंत्रज्ञानं । दुर्ज्ञानं तत्त्वं ।
I
१०८० ॥ शास्युधूष्मृशते । २ । ३ । १२४ ॥ पूर्वयोगापेक्षयांत दुसि कृच्छ्रार्थे वाचि शास् शुभ् धृष् मृष् दृश् इत्येतेभ्यो धुभ्योऽनस्यो भवति । दुशासनः । दुर्योधनः । दुर्धर्षणः । दुः । दुर्दर्शनो राजा ।
१०८१ ॥ निषेधेऽखल्वोः क्त्वा । २ । ४ । ४ । निषेधवृत्योरलंखलु इत्येतयोर्वाचोः क्वात्यो वा भवति । भलं कृस्या | खलुकृत्वा । अलं वाले रुदित्वा रुदितेन रोदनंन । पक्षेकोऽनट् च ।