________________
२९४
जैनेंद्रप्रक्रियामां१०७१ || पुखी यः भाया । २।३ । ११३। धोः पुलिंगे खौ करणाधारयोः घस्त्यो भवति प्रायः । कचिद्भवति .. पर भारतीया । कारः " प्रत्यन सिगोषणार्थः । करणे-प्रच्छाद्यतेऽनेनेति प्रन्छदः । "छादेर्षे " इत्युक्छः प्रः । उरश्छाद्यतेऽननति उरश्छदः । दंताश्छायतेऽनेनेति दंतच्छदः लवतेऽनेनेति प्लायः । आखन्यतेऽनेनति आखनः । करः । आधारे-एस्थ कुत्रत्यस्मिन् इति-आकरः । एत्य लुनंत्यस्मिन्निति आलवः । एल पुनस्यस्मिन्-आपत्रः । पुरखात्रिति किं ! प्रहरणो दंडः। घुग्रहणं किं! प्रदानं । प्राय इति किं ! प्रासादनः ।
१०७३ ॥ खन हरेकेकवकाश्च । २ । ३ । ११५।। खनेोः करणाधारयोः पुखौ ड डर इक इकबक इत्येते त्या भवति। " चकारात् घश्च । आखन्यतेऽनेनास्मिन् वा-आखः । भाखरः । आखनिकः । आखनिकबकः । आखनः ।।
१०७४ । घम् ।।३। ११६ । खनेः करणाधारेषु घञ् भवति । आखानः । पृथगवचनमुत्तराई । } १०७५॥ स्त्रोऽवे । १३ । ११७ । तृस्त इत्येताभ्यां अवशब्दे वाचि करणाशारे पुखौ घञ् भवति । अवतारः । समयतारः । अवस्तारः ।
१०७६ ॥ हलः । ३।३ । ११८५ हलंताद्वोः करणाधा. योः पुंखौ घञ् भवति । घापवादः । वेद: । चष्टः । वेगः । नगः । * लेखः । गंडः । वंधः । संगः । निमार्गः । विमार्गः । अपामार्ग | " पनि प्रायः" इति दी: । मारामः । प्रासादः ।
१०७७ || स्त्रीपसि कृच्छ्राकृच्छे सः। २ । ३...