________________
कृदंताः ।
२९३ १०६८।हरेप ५१२।१४३ | दृशेः ऋवणीतानां च गूनामा परतः एप् भवति । इत्येषु । रतलं । टाप् । अरा । त्रत्रपा । क्षिश्-अयादेशः । क्षया ! क्षमू-क्षमा | घटादयःषितः । घटैष्-घटा ! व्यथैव-व्यथा । प्रथाषि-प्रथा । भिदा विदारणे । भित्तिरन्या । मिदा द्वैधीकरणे । विदा विचारणे 1 वित्तिरन्या । क्षिपा प्रेरणे । क्षितिः । इत्यादि ।
१०६९॥ चिंतिपूजिकथिकधिचर्चः । २ । ३।१०। चित्यादिभ्यो भावेऽकतारे त्रियां अङ्यो भवति । चित्यादयो हि चुरादिण्यंताः । णः खे । चिंता । पूजा ! कथा । कुंवा । चर्चा । भूषिभषिस्थहिलोलिदोलिभ्यश्चेति वक्तव्यं । भूषा । भिषा। स्पृहा । लोला । दोला ।
१०७५ | भावातः । । । ।१०३६ साकारतादीभावेऽकतर स्त्रियामत्यो भवति । प्रज्ञायते अस्या-प्रज्ञा । प्रदीयते ऽस्यां प्रदा1 प्रधीयतेऽस्यां प्रधा। उपधा । “इटि चाख" इत्यात्वं । टाप।
१०७१ ॥ करणाधारे चानम् । २ । ३ । ११२ । करणे आधारे च भावे च धोरनद् भवति । घनाद्यपवादः । टित्वात स्त्रियां कीः । वृश्च्यतेऽनेनेसि प्रश्चनः । इध्मनां ब्रश्चनः इमत्रश्चनः । शास्यतेऽनेनति शातनः । पलाशानां शातमः-पलाशशातमः । ल्यतऽननति लवनः । श्मश्रुकर्तनः । आधारे-शेरतऽस्मिन् इति-गायन । मास्यतस्मिन्निति आसनं | अधिक्रियतेऽस्मिन्निति अधिकरणं । गौ - यतेऽस्यामिति गोदाहनी । तिलाः पीड्यतेऽस्यामिति तिलपीडनी । सत्तुधाना । नम्भावे-हसनं । जल्पनं । शयनं । भासनं । वदनं । भोजनं । चंदनानुलेपन ।
-