________________
२९२
जैनेंद्रप्रक्रियायां-
समितिः । वित्तिः । मतिः । सुतिः । इत्यादि बहुलवचनात् सिद्धं ।
१०६२ ।। संपदादिभ्यः हिपूक्तिः । २ । ३ । ९९ । संपदादिभ्यो घुम्यो भावेऽकर्तरि स्त्रियां किर्भवति क्तिव । संपन् । संपत्तिः । विपत् । विपत्तिः । आपत् । आपत्तिः । परिषत् । परिषत्तिः । आशः ।
१०६३ ॥ व्यासविर्शहिदो
१९२४ णि आस् विद् श्रथि घट्ट बंद इत्येतेभ्यः स्त्रियां भावेऽकर्तरि अनत्यो भवति । णि इात विणिचो: सामान्यमणं । भावना | कामना । कारणा | हारणा | योजना | लक्षणा | आसना | वेदना । श्रथना | घट्टना | वंदना |
१०६४ ।। त्यान् । २ । ३ । ९९ । त्यांतेभ्यो घुम्यो Hisar खियामत्यो भवति । कित रोगापनयने ।
1
१०६१ || किद्गुतिजः सन् भिषज्यादिनिंदाक्षमे २ १ १ १ ३ | किद् गुप् तिज् इत्येतेभ्यो यथासंख्यं भिषज्यादौ निंदायां क्षमायां चार्थे वर्तमानेभ्यः सन् इत्ययं त्यो भवति स्वार्थे । चिकित्सा। गुप्रक्षणे । 'गुपूधूबिच्छपनपणेरायः" इत्यायः । गोपाया। चिकीर्षा । पुत्रीया । पुत्रकाम्या | टोळ्या | कंड्या | अढाव्या ।
I
१०६६ || सरोईलः | ३ | ३ १०० | सह रुगा वर्तमानात् हलंताद्धोः भाषेऽर्कतरि स्त्रियामत्यो भवति । कुडिस् दाहे । उपदेशावस्थायामेव "इदिहोर्नुम् " इति नुम् कुंडा | इंडिञ् । संपाते | हुंडा । शिक्षा | भिक्षा । ईहा । ऊहा है
१०६७ ॥ षिद्भिदादिभ्योऽङ् | २ | ३ | १०१ 1 विदुद्भ्यो भिदादिभ्यश्च भावेऽकर्तरि स्त्रियां अत्यो भवति । लृप्― |