________________
कृदंताः ।
२९१ दुधाञ् -बिहित्रिमं । छुकृञ्-कृत्रिमं ।
१०५६ ।। मी भाः किः 1 ३ | ३ । ७८ । गौ वाचि भुसंज्ञकात् धोभीवेऽकर्तरि किंभवति । प्रधानं प्रधीयते इति धेटो मा वा-समिः ! एन विभिः । निधिः । अपाधिः । ममाधि: । आदानं आदीयतेऽस्मात्-इति दारूपाणां चतुर्णामन्यतमस्मास् फिः | आदिः ।
१०५७ ॥ कर्मण्याधारे ।२।३ । ७९ । कर्मणि याचि भारकरि आधारे किमयति । जलं धीयतेऽस्मिन्निति जलधिः । शराधः । इपुधिः 1 आरिधिः ।।
१०५८ ॥ युज्यविच्चपच्छस्वपक्षो न । २।३। ७६ । युज् यत् विच्छ प्रच्छ स्वप् इत्यतेभ्यो भावेऽ कर्तरि नक् भवति । युजन-युजः । यत्नः । विश्न: । प्रश्नः । स्वप्नः । रक्ष्णः । विच्छेरनेब खिरकरण ।
१०५९ ॥ यात्रा।३।३ । ७७ । यात्रेति स्त्रियां भावेऽकर्नरि न निपात्यते । याचनं-याच्या |
१०६० ।। स्त्रियां तिः। २ । । ८०। श्रीलिंगे माऽकर्तरि वर्तमानाद्धोः क्तिस्यो भवति । घनादेरपवादः । दृश्दृष्टिः । सृञ्-सृष्टिः । चितिः । कृतिः । म्रांतिः । शांतिः । "हस्य झल्कयोः विति" इति दात्य । काणिः ।।
२०६१ ॥ शीविन्निषन्निपसूक्ष्समज । २ । ३ । ८९ । शीप्रभृतिभ्योऽकर्तरि स्त्रियां खौ क्यप भवति । शेरतेऽस्यामिति शय्या । यस्यस्यामनयति वा इत्या । विदंत्यस्यां तया वा कर्मकामी इति विद्या निषदत्यस्या निषद्या। निपातेऽस्यां निपद्या। मन्यतेऽनया मन्या । सुनोत्यस्यां सुत्या । समजत्यस्यां समज्या।संशीतिः।