________________
२९०
जैनेंद्रप्रक्रियायां -
I
भवति । प्रास्यतं तमिति प्रायः । प्रतेऽनेन प्रतोद दास्यतेऽस्मै -इति दासः । आहरति तस्मात् इत्याहारः । भुज्यतेऽस्मिन् भोगः । इत्यादि । १०५१ ॥ इकः । २३१२० । इडो बोर्भावेऽकर्तरि वन् भवति । अचोऽपवादः । अधीयते इति अध्यायः । उपेत्याचीयतेऽस्मात् इत्युपाध्यायः । उपाध्यायी उपाध्याया । बह्नादित्वाद्वा ही 1 १०५२ ॥ इणां । २/३ | ३३ | सिपूर्वादिणो घोरत्रे त्रिषयेऽर्थे वर्तमानादकर्तरि घन् भवति । भ्रपः स्वरूपाञ्चनं । पुत्रोऽत्र न्यायः । एतदत्र साधुरित्यर्थः । भ्रेषे न्ययं गतः पापः । विशेष्यलिंगवचनावित्र विशेषणानां । १०५३ ॥
गम्वश्रणोऽच् । २ । ३ । ५४ ।
* उ ऋ इत्येतदभ्यो ग्रह वृ छ गम् वश् रण् इत्येतेभ्यश्च घुम्यो भावेऽकर्तरि अच् त्यो भवति, घनोपवादः । इ-वयः । जयः । क्षयः । क्रयः । उ-नवः । स्तवः । पवः । लवः । ऋ-तरः । वरः । प्रादिमहः 1 वरः । आदरः । गमः । वशः । रणः ।
१०५४ ।। स्थादिभ्यः कः ३ २३७०३ स्थाप्रभृतिभ्यो धुभ्यो भावेऽकतार कत्यो भवति । प्रतिष्ठतेऽस्मिन् इति प्रस्थः । संतिष्ठतेऽस्यामिति संस्था | व्यवतिष्ठतेऽनयेति व्यवस्था | प्रस्त्रांयस्मिन्निति प्रस्नः । प्रपिबेत्यस्मिन् इति प्रणा । विध्यतेऽनेनेति विधः । " व्यशिव्यधि" इत्यादिना यण इक् । अविध्यतेऽस्मिन्निति-भविधः । विहन्यतेऽस्मिन्ननेन वा विघ्नः । आयुध्यतेऽनेनेति आयुधः ।
१०५५ ॥ द्वितः क्तिः |२| ३।७४ | दुशब्देतो घोर्भावेऽकर्तरि तिस्त्यो भवति । क्वयं तस्य केवलस्याप्रयोगात् " भावादिमः क्तिः" इतीमपर एव प्रयुज्यते । पचौमू – पाकेन निर्वृत्तमित्यत्रपदेन विग्रहः । पक्तिम् । डुबपीञ् - उष्त्रिमं । डुयाचु याचित्रिम |