________________
जैनेंद्रप्रक्रियायास्मदः टाबागमो भवति । टपाविती पूर्ववद् प्रयोजयतः । शबेबबादशाः । स्वेको दीः | अरुबिति वर्तमान---
६८७॥ अतो हेः। ४।४. |१०३। गोरकारांतात् परस्य हेरुन्भवति । भवानि । भवाम्य । भवाम । भव | भवतं । भवत. भवतु । भवतां । भवंत इविधा--टिहटेरेरित्येत्वं । थास: सेभावः ।
६.८८ ॥ आमेतः । २।४।७८ । लोडादेशस्य एकारस्य आमादेशो भवति ।
६८९ ॥ स्वो वाऽम् । २।४।७९ । लोदः सकारघकाराभ्यां परस्य एकारस्य यथासंख्य व अम् इत्येतावादेशौ भवत: । अस्मदष्टाप् ।
६९० ॥ एत ऐ। २।४। ८१ । लोडादेशस्यास्मद एकारस्य ऐकारादेशो भवति । व्यतिभवे । व्यतिभमावहै । व्यतिभवामहै । व्यतिभवस्व । व्यतिभवेथां । व्यतिभवध्वं । न्यतिभवतां । व्यतिभवेतां । व्यतिभवंतां । एधे । एधावहै | एधामहे । एधस्व । एघेथों । एधचं । एधतां । एघेतां । एधतां । पचानि ! पचाव । एचाम । पच । पचतं । पचत | पचतु । पचतां । पर्चतु । पचे। पचाबहै । पचामहै । पचस्त्र । पचयां । पच । पचतां पिचेता। पर्चतां । आशीरर्थयिवक्षायां
६९१ ॥ लोट चाशिषि । २।३ । १६४ । धोः परो लोड भवति चाशिघि गम्यमानायां | किमाशीः ! भावीष्टार्थशंसनमाशीः । अत एव, वार्यकालसामान्ये विधिः पूर्ववच्छवं ।
६९२ ।। तुह्यो ईन्तापा।।४ । ९९। तु हि इत्ये: तयोः लोडोदशयोरशिर्विषययोः कृतादिन्ययमादेशो भवति । उकारः