________________
स्वादिः ।
इति यर्ख, आदेए । पूर्ववन्नीतिः। भवेयं मवेव | भवेम । भवेः । भवेत। भवेत । भवेत् । भवेतां । भवेयुः ॥ दविधौ
६८१ ॥ ले: सीयुट् । २।४। ८५ । लिङदेशाना सीयुडागमो भवसि । पूर्ववदितो निदात्तः। .
६८२ ॥ रनन्झेटः ।।४। ८८ । लिङादेशयोः झ इट् इत्येतयोः यथासंख्यं रन अत् इत्येतावदिशौ भवतः । तकारस्तपरार्थः । शबेबवादेशश्च । वलादा सीयुटा पखमम् च । व्यतिमवेय । न्यतिभवेवहि | व्यतिभवेमहि । व्यतिभवेथाः । व्यतिभवयाथां । व्यतिभवध्वं । व्यतिभवेत । व्यतिपत्रेयातां । व्यतिभवग्न । धेश । एवेवहि । एधेमहि । एवेथाः । एधेयाथां । एवेधं । एधेत । एधेयाता, एधेरन् । पचे। पचेव । पचम । पचे।। पचेतं । पचेत । पचेत् । पचेतां । पचेयुः । पचेय । पाहे । पवेमहि । पचथाः । पचयाथां पचेश्वं । पचेत । पचेयातां । पचरन् । तेभ्य एवं धुभ्यो विधिनिमंत्रणेत्यादीनधिकृत्य
६८३॥ लोट् । २।३।१५३ । त्यार्थविशेषणेषु वि. ध्यादिषु घोर्लोट् भवति । ठकारहित्कार्यार्थः । ओकारो लोटो लड्वदिति विशेषणार्थ: । तस्य मियादयः । लाटो लङ्वदित्यतिदेशो उित्तः सखमित्यादिकार्य । एमें' इति ख प्राप्त अनवकाशत्वात्
६८४ ।। एतः।२।४।७५ । लोडादेशस्य इकारस्प तकारादेशो भवति । मेनिति निरादशः।
६८५ ॥ सेहिडित । २ । ४३ ७६ । लोडादेशस्य सेहिरादेशो भवति स च डिद्वत् भवति ।
६८६ ॥ टावस्मदः ।२।४।८० । लोडादेशस्या