________________
जैनेंद्रप्रक्रियायाऐधैथां । ऐवध्वं । ऐवत । ऐधेता । ऐधंत । अपचं । अपचाव । अपचाम | अपचः । अपचतं । अपचत । अपचत् । अपचतां । अपचन् । अपचे | अपचावहि | अपचामहि । अपचथाः । अपचेां । अपचध्वं । अपचत । अपचेतां | अपचत । तेभ्य एव धुम्य:
६७६ ॥ विधिनिमंत्रणामंत्रणाधीष्टसंप्रश्नप्रार्थने लिक २।३।१५२ । विधिर्नियोगः | अज्ञातज्ञापनमित्येके | निमेंत्रण नियोगतः भर्तक । क्रियास्वाभिमुस्यनाभिगो; आता यत्कामचारतः कर्तव्यं । कर्तव्यश्वनुज्ञापनमित्येके | अधीष्टा सत्कारर्विका व्यापारणा | सप्रश्नः संप्रसारणा बुभुत्सावेदनं । प्रार्थना याआ । एतेषु त्यार्थविशेषणषु धोर्लिङ भवति । उकारो जितः समिति विशेषगार्थः । इकार: "ले: सीयुद्ध" इति विशेषणार्थः 1पूर्ववल्लस्य मित्रादयः | डितः सखमित्यादिकार्य शबेबबादशाश्च । लः ती युडिति प्राले
६७७॥ उल्यासुण्ये । २।४।८६ । मविषये टिडादेशानां यासुगमो भवति । ठकारो देशविध्यर्थः । उकार उच्चाग्णार्थः । ॐकांश वितकार्यार्थः ।
६७८ झेर्जुस । २।४। ९० । लिलादेशस्य झर्जुसादशो भवति ।। जकारो जुनीति विशेषणार्थः | "रुद्भ्यो गे" इत्यधिकृत्य--
६७९॥ लिडोज्नत्यसख । ५ । १ । १५३ । गविषये लिडोनत्यस्य सकारस्य खं भवति । इति उद्यानुदः सखं ।
६८० ॥ अतो येश! ६।१।१५४ | गोरकारांतात् परस्य या इत्येतस्य इयादशी भाति । वलादो "माः स वलको