________________
भ्वादिः ।
१९३ः
६७० ।। अनयतने लहू 1२।२। १०१.। आन्याध्यादुत्थानादान्याय्यात् संवेशनादेषोऽद्यतनः कालः । अहरुभयतो
दराचं वा । न विद्यतेऽद्यतनोऽस्मिन् स तथा । तस्मिन्न् भूते वर्तमानात् धोर्लङ भवति । बकारो "डितः सखं'इति विशेष. पार्थः । लकारी लुङ्लङ्लडिति विशेषणार्थः | लस्य पूर्वयन्मविधिः ।
६७१ ॥ मिपथमथतोऽतंतताम् । २ । ४ । ८४ । हितो लकारस्य स्थाने विहितानां मिप थस थ तस इत्येतेषां यथासंख्य अम् तम् त ताम् इत्येते आदेशा भवंति।।
६७२ ॥ डिवः सखं । २।४। ८२ । अस्मद्सझकस्य खितः सकारस्य खं भवति । इत्यंत्यसकारस्य खं ।
६७३ ।। एम्में 1 २।४। ८३ । ङितो लकारस्य सिपतिवझीनामिकारस्य खं भवति । पूर्ववच्छबबवादेशाः । यज्यतोदीरिति दीत्वं ।
६७४ । लुङलइ-लयमाङा । ४।४।७४ । लुखलङ्लविषये गोरडागमो भवति न बेन्माङ प्रयुज्यते | टकाराहदादिति विशेषणार्थः । अभवं । अभवाव । अभन्नाम । अभवः | अभवतं । अभवत | अभवत् । अभवतां । अभवन् । स्फांतस्य खमिति तकारस्य खहितो लस्यादेशेषु टिवाभावात् "टिहटेरेरित्यादि नास्ति । पूर्ववदन्यत् नीतिः । व्यत्यभवे । व्यत्यभवावहि । न्यत्यभवामहि । व्यत्यभवथाः । व्यत्यभवेयां । व्यत्यमवध्वं । व्यत्यभवत । व्यत्यमवेतां । व्यत्यभवंत || अचीति वर्तमाने--
६७५ ।। अश्श्च धौ । ४।३। २० । अट ऐवेव भवत्पजादौ धौ परतः । इत्येप । ऐधे । ऐधावहि । ऐधामहि । ऐधथाः