________________
जैनेंद्रप्रक्रियाया
स्थाने विहितस्य दस्य टेरेकारो भवति । यत्र एक एवाच तत्र व्यपदेशिवद्भावेनात्यादिवे सति टित्वं ।
६६६॥ थासः सेः। २।४।६७। टितो लकारस्थ स्थाने विधीयमानस्य थासः से इत्ययमादेशो भवति । शवेबबादेशाः । यज्यतो दीरिति दीत्वं । अतो येयित्यधिकृत्य
६६७ ॥ तोचः। ५। १ । १५६। मेरा तादुत्तरस्य पिर्जितस्य आकारस्य इयादेशो भवति । इत्याथे आते इत्यनयोराकारस्य इयादेशः ।
६६८॥ व्योः खं वल्को। ४।३।६३ । वकारयकारयोः खं भवति त्यावयवे त्यकार्ये च चलि की च परतः । इति यकारस्य खं । आदेबित्येन । झोऽत इत्यंतादेशः । इटि च एप्यत इति पररूपं । व्यतिभवे । व्यतिभत्रावहे । व्यतिभवामहे । व्यतिभबसे । व्यतिभयेथे । व्यत्तिभवध्वे । व्यतिभवते । व्यत्तिभवते । व्यक्तिभवते । एत्रै वृद्धौ । ऐकारोऽप्रयोगी दार्थः । ततः "सत्ति” इति लट्र पूर्वबन्नातिः । एधे, एधायहे, एधामहे । एधसे, एधेथे, एधचे । एधते, एघेते, एधते । हुष्पचान पाके ! इशब्दषकाराकारनकारा इतः। ततो लडादयः । पचामि । पचावः । पचामः । पचसि । पचयः । पचय । पचति । पचतः । पचति । कर्मप्यफलविवक्षाया..
६६९ ।। अितः फलेशे।१।२।८१। अकारेतो धोः परस्य फले कर्तरि वर्तमानस्य लस्य दो भवति । शेषं पूर्ववत् । पचे । पचाबह । पचामहे | पचसे । पचेथे । पचछ । पचते । पचेते | पचते । तेभ्य एव धुभ्यः " त्य:,, न्यडभी भ्वा भूते :: इति वर्तमाने---