________________
मिअधिकारः ।
१९१.
वंति. | अत्र हि युष्पच्छन्दपर्यायस्य भवच्छब्दस्य प्रयोग युष्मध्छन्दस्प. प्रयोक्तुमशक्यत्वात् सिपथसथा न भवति ।
६६१ ॥ पूर्वः सहोक्तौ । १ ।२।१८१। युगपदचनेऽस्मदादीनां पदापेक्षया यः पूर्वः स भवति । स च त्वं च भवथः । त्वं चाहं च भवावः । स च त्वं च अहं च भवामः । एवं नित्यं में प्राप्तऽर्थविशेषणो दो विधीयते । तत्राविशेषाभिव्यक्तये "गेर्दोर्यत् कार्य सदतरंगमिति धुर्गिना युज्यते पश्चात् साधनराचिना सेनेति कर्मन्यतिहाराभिव्यक्त्यर्थमतिरित्ययं गिोंः प्राक प्रयुज्यते । अतिविशिष्टां किया विविशिष्टि इति विरत्ययं च गिः । ताभ्यां मुपः । झरित्युप । यणादेशः । व्यतिमू इत्यतः पूर्ववलट् । तस्य "दितो दः" इत्यविधाम----
६६२॥ कर्तरि ।। ३।८। मार्थे वर्तमानात् घोः परस्य कर्तरि विहितस्य लस्य स्थाने दो भवति । कः पुनः आर्थः ।
६६३ ।। कर्मव्यतिहारे अः ।२।३।८५ कर्मव्यतिहारेऽर्थ अम्त्यो भवति । इति विहितः । तत्र शब्द कार्यस्यासंभवात् अर्थे कार्य विज्ञास्यते । इति आर्थः कर्मव्यतिहारः कृतस्य प्रतिकरणं ग्रहस्य प्रतिग्रहणं हरणस्य प्रतिहरणमित्यर्थः । को दः !
६६४ ॥ इडानं दः ।। २। १७८ । इजिति प्रत्याहारः आन इति स्वरूपग्रहणं ! तो दसंज्ञौ भवतः । इति । इट् यहि महि, थास आघां ध्वं, त आतां झड, इत्येते आदेशा भवंति पूर्ववदस्मदायेकत्वादिनियमः । टकारः “रनझेटः" इति विशेषणार्थः ) उकारः प्रत्याहारार्थः ।
६६५ ॥ टिहटेरेः। २।४ । ६६ । टितो लकारस्य