________________
हादिः । सिन्कायर्थिः । भवानि । भवाव । भवाम । भवतात व भव ख । भवत । भवत । भवतात् 'भवान् | भवतु भवान् । भवता । भवंतु । एवं-पचतात् त्वं । पच त्वं । पंचतात् भवान् । पचतु भवान् । टुमदि समृद्धौ । इकारटुशब्दाविती । इदिखोर्नुम् । मंकारी देशविध्यर्थः । उकार उच्चारणार्थः । तत: पूर्वपल्लडादयः | नंदामि | नंदावः । नदामः । इत्यादयः ।। सुगतौ । कारोकाराधिता । नश्चापदांते झलीत्यनुस्वारः । विवाद "वैदितो दः" इति दो भवति । धंसे । वंसावहे | ध्वंसामहे । इत्यादि । व्येन संवरणे । व्ययामि | व्ययावः । व्ययामः । इत्यादि । भिवात् "नितः फलेशे" इति दः । व्यये । व्ययावहे । व्ययामहे || लडि-अनंदं । अनंदाव | अनंदाम । इत्यादि । अध्वसे । अध्वंसाबहि । अध्वसामहि ॥ इत्यादि ॥ अव्यय अव्ययाव । अव्ययाम इत्यादि । अव्यये । अव्ययावहि । अव्ययामहि ।। लिद्धि-मंदयं नंदेव नंदेम | इत्यादि ।। ध्वंसेय । छसेबहिं । ध्वंसेमहि ॥ इत्यादि । व्ययेयं । व्ययेव । व्ययेम | इत्यादि । व्ययेय । व्ययेवहि | व्ययमहि । इत्यादि । लोटि-नंदानि । नंदाव नंदाम | इत्यादि । वसे | ध्वंसाधहै । सामैह | इत्यादि । व्ययानि । व्ययाय । व्ययाम | इत्यादि । व्ययै । व्ययावहै । व्ययामहे इत्यादि । इति भ्वादिः । हुँदानादनयोः । पूर्ववलडादयः मध्ये कसरि शम् । तस्य
६९३ ॥ इदादेरुझुप । २।१ । ८२। हादरदादेश्च 'परस्य शपो यथासंख्यं उच उप इत्येताबादेशी भवसः । इत्युच । पित्सु द्वित्वात् परत्वेन गागयोरित्येप 1.वसादावपि "गेsपि" इति बित्वादेप न भवति । पश्चात्
६९४ ॥ लिडुक्कचि धोः । ४ । ३ जुनापारी