________________
१९८
जैनेंद्रप्रक्रियाचि काचेच परतो धोरादेरेकाची द्वे रूप भवतः । इति द्वित्वं
६९५ ॥ पूर्वश्चः । ४ । ३ । ११ । तयोर्द्विरुक्तयोर्यः पूर्वः स चसंज्ञो भवति । चस्येत्याधिकृत्य
६९६ ॥ प्र: ५।२। १८२ । चस्य प्रादेशो भवति । इति चस्य प्रः ।
६९७ ॥ कुहोश्चुः ५ । २ । १८७१ संबंधिनः कवर्गस्य हकारस्य च चवों भवति । इति हकारस्यासको झकारः । झषो जश, इति जकारः | "धः" इति थसंज्ञायां- ६९८ ॥ यादत् ५।१।४ । झम्यादादेशोभवल्यंतापवादः । "होर्गेवः" । इत्युवादेशापवादो वकारः 1 जुहामि । जुङ्कः । जुहुमः । जुहोषि । जुहुथः । जुहुध | जुहोति । जुद्धतः । जुइति। व्यतिजुद्दे । व्यातजुहुयहे । व्यतिजुहुमहे । व्यतिजुडपे । व्यतिजुबाथे । व्यतिजुध्ने । व्यतिजुहुते। व्यतिजुलाते । व्यतिजुते ॥ ओहाङ गती || ततो लडादयः "चस्य,, उचीति च वर्तमाने-शबुचाईत्वादिः ।
६९९ ॥ भूत्रहाङमामिः ।५।२। १९८ । भूत्र हामा इत्येतेषामुचि चस्पेकारादेशो भवति । "गेडतः विति" वर्तमाने
७००॥थश्नोरासः।४।४।१०९ धसंज्ञकस्य ना इत्येतस्यस्वाकारस्य खं भवति विवति गे परतः | उत्तरत्र हल्लीति वचनात् वहांचे संप्रत्ययः । अभारित्युत्तरत्र वर्जनात् हल्यपि भुसंज्ञकानां खं ।
७०१॥ इल्यमोरी। ४।४। ११.। भुसज्ञकवर्जितस्य धस्य इना इत्येतस्य चाकारस्य ईकारादेश। भवति हलादौ
जिहे , जिहीबहे 'जिहीमहे 'जिहीरे , जिहाँथे ।
: